मराठी

प्रकृतिप्रत्ययविभाग: क्रियताम प्रेत्य - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 

एका वाक्यात उत्तर

उत्तर

प्रेत्य = प्र + इण् + ल्यप्

shaalaa.com
विद्धायाऽमृतमश्नुते
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 9.1 | पृष्ठ ५

संबंधित प्रश्‍न

ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


जगत्सर्व कीदृशम् अस्ति?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


मनसोऽपि वेगवान् क:?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


विद्यया किं प्राप्नोति?


इदं सर्वं जगत् ' ______


मा गृधः ______ 


शतं समा: ______ जिजीविषेत्।


असुर्या नाम लोका ______ आवृता:।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।


उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

जगत्यां। 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

जिजीविषेत्  + शतं = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

एकम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×