मराठी

अविद्योपासका : ______ प्राविशन्ति। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अविद्योपासका : ______ प्राविशन्ति।

रिकाम्या जागा भरा

उत्तर

अविद्योपासका अन्धन्तमः प्रविशन्ति।

shaalaa.com
विद्धायाऽमृतमश्नुते
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 5. (ङ) | पृष्ठ ५

संबंधित प्रश्‍न

जगत्सर्व कीदृशम् अस्ति?


शतं समा: कथं जिजीविषेत् ?


मनसोऽपि वेगवान् क:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।


मा गृधः ______ 


असुर्या नाम लोका ______ आवृता:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।


उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्


प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

ईशावास्यम् = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

जवीयः


अधोलिखितानां पदानां विलोमपदानि लिखत ।

मृत्युम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×