मराठी

पदार्थभोग: कथं करणीय:? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

पदार्थभोग: कथं करणीय:?

एका वाक्यात उत्तर

उत्तर

पदार्थभोगः त्यागभावनया करणीयः।

shaalaa.com
विद्धायाऽमृतमश्नुते
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 1. (ग) | पृष्ठ ४

संबंधित प्रश्‍न

ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


मनसोऽपि वेगवान् क:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।


इदं सर्वं जगत् ' ______


मा गृधः ______ 


शतं समा: ______ जिजीविषेत्।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

जगत्यां। 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

त्वयि 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

जिजीविषेत्  + शतं = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

तांस्ते = ______ + ______


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तिष्ठत् 


अधोलिखितानां पदानां विलोमपदानि लिखत ।

जवीयः


अधोलिखितानां पदानां विलोमपदानि लिखत ।

मृत्युम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×