Advertisements
Advertisements
प्रश्न
मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित-विशेषणम् |
................ | ................ |
(मञ्जूषा - यच्छति, पीतवान्, अपतत्, गमनीयः, क्रुद्धः )
व्याकरण
उत्तर
क्रियापदम् | धातुसाधित-विशेषणम् |
यच्छति, अपतत् | पीतवान्, क्रुद्धः, गमनीयः |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?