हिंदी

मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। क्रियापदम्‌ धातुसाधित-विशेषणम्‌ ................ ................ (मञ्जूषा - यच्छति, पीतवान्‌, अपतत्‌, गमनीयः, क्रुद्धः ) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित-विशेषणम्‌
................  ................

(मञ्जूषा - यच्छति, पीतवान्‌, अपतत्‌, गमनीयः, क्रुद्धः )

व्याकरण

उत्तर

क्रियापदम्‌  धातुसाधित-विशेषणम्‌
यच्छति, अपतत्‌ पीतवान्‌, क्रुद्धः, गमनीयः
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2022-2023 (July) Official

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×