Advertisements
Advertisements
प्रश्न
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
______ |
______ |
______ |
उत्तर
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
पुँल्लिङ्गम् |
षष्ठी |
बहुवचनम् |
APPEARS IN
संबंधित प्रश्न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्या राजसु पूज्यते।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
वाग्भूषणं भूषणं न।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्याधनं सर्वधनेषु प्रधानम्।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विदेशगमने विद्या बन्धुजनः न भवति।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
सर्वं विहाय विद्याधिकारं कुरु।
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कीर्तिम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
भूषणानि |
______ |
______ |
______ |
के पुरुषं न विभूषयन्ति?
का एका पुरुषं समलङ्करोति?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या राजसु पूज्यते।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याधनं सर्वप्रधान धनमस्ति।
गुरूणां गुरुः का अस्ति?
कीदृशी वाणी पुरुषं समलङ्करोति?
व्यये कृते किं वर्धते?
भाग्यक्षये आश्रयः कः?