मराठी

भाग्यक्षये आश्रयः कः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

भाग्यक्षये आश्रयः कः?

एका वाक्यात उत्तर

उत्तर

भाग्यक्षये आश्रयः विद्या अस्ति।

shaalaa.com
विद्याधनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: विद्याधनम् - अभ्यासः [पृष्ठ ७०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 12 विद्याधनम्
अभ्यासः | Q 6. (घ) | पृष्ठ ७०

संबंधित प्रश्‍न

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

वाग्भूषणं भूषणं न।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


श्लोकांशान् योजयत-

 क
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

कः पशुः?


का भोगकरी?


के पुरुषं न विभूषयन्ति?


का एका पुरुषं समलङ्करोति?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या दिक्षु कीर्तिं तनोति।


व्यये कृते किं वर्धते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×