English

भाग्यक्षये आश्रयः कः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

भाग्यक्षये आश्रयः कः?

One Line Answer

Solution

भाग्यक्षये आश्रयः विद्या अस्ति।

shaalaa.com
विद्याधनम्
  Is there an error in this question or solution?
Chapter 12: विद्याधनम् - अभ्यासः [Page 70]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 12 विद्याधनम्
अभ्यासः | Q 6. (घ) | Page 70

RELATED QUESTIONS

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

वाग्भूषणं भूषणं न।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


कः पशुः?


का भोगकरी?


का एका पुरुषं समलङ्करोति?


 कानि क्षीयन्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या राजसु पूज्यते।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या दिक्षु कीर्तिं तनोति।


गुरूणां गुरुः का अस्ति?


कीदृशी वाणी पुरुषं समलङ्करोति?


व्यये कृते किं वर्धते?


मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
______ ______ ______
______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×