English

कीदृशी वाणी पुरुषं समलङ्करोति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कीदृशी वाणी पुरुषं समलङ्करोति?

One Line Answer

Solution

संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

shaalaa.com
विद्याधनम्
  Is there an error in this question or solution?
Chapter 12: विद्याधनम् - अभ्यासः [Page 70]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 12 विद्याधनम्
अभ्यासः | Q 6. (ख) | Page 70

RELATED QUESTIONS

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


श्लोकांशान् योजयत-

 क
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

कः पशुः?


का भोगकरी?


का एका पुरुषं समलङ्करोति?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याविहीनः नरः पशुः अस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या दिक्षु कीर्तिं तनोति।


व्यये कृते किं वर्धते?


भाग्यक्षये आश्रयः कः?


मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
______ ______ ______
______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×