Advertisements
Advertisements
Question
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या दिक्षु कीर्तिं तनोति।
Solution
विद्या कुत्र कीर्तिं तनोति?
APPEARS IN
RELATED QUESTIONS
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्या राजसु पूज्यते।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्याधनं सर्वधनेषु प्रधानम्।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
सर्वं विहाय विद्याधिकारं कुरु।
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
नरस्य |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
केयूरा: |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
भूषणानि |
______ |
______ |
______ |
कः पशुः?
के पुरुषं न विभूषयन्ति?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याविहीनः नरः पशुः अस्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या राजसु पूज्यते।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
पिता हिते नियुङ्क्ते?
गुरूणां गुरुः का अस्ति?
कीदृशी वाणी पुरुषं समलङ्करोति?
व्यये कृते किं वर्धते?