English

पदानि लिङ्गम् विभक्ति: वचनम्‌ केयूरा: ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

केयूरा:

______

______

______

Fill in the Blanks

Solution

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

केयूरा:

पुँल्लिङ्गम्

प्रथमा

बहुवचनम्

shaalaa.com
विद्याधनम्
  Is there an error in this question or solution?
Chapter 12: विद्याधनम् - अभ्यासः [Page 69]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 12 विद्याधनम्
अभ्यासः | Q 2.3 | Page 69

RELATED QUESTIONS

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


श्लोकांशान् योजयत-

 क
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

कः पशुः?


का भोगकरी?


का एका पुरुषं समलङ्करोति?


 कानि क्षीयन्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याविहीनः नरः पशुः अस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या दिक्षु कीर्तिं तनोति।


गुरूणां गुरुः का अस्ति?


व्यये कृते किं वर्धते?


भाग्यक्षये आश्रयः कः?


मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
______ ______ ______
______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×