Advertisements
Advertisements
Question
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कीर्तिम् |
______ |
______ |
______ |
Solution
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कीर्तिम् |
स्त्रीलिङ्गम् |
द्वितीया |
एकवचनम् |
APPEARS IN
RELATED QUESTIONS
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्या राजसु पूज्यते।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्याधनं सर्वधनेषु प्रधानम्।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विदेशगमने विद्या बन्धुजनः न भवति।
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
सर्वं विहाय विद्याधिकारं कुरु।
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
नरस्य |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
भूषणानि |
______ |
______ |
______ |
के पुरुषं न विभूषयन्ति?
का एका पुरुषं समलङ्करोति?
कानि क्षीयन्ते?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याविहीनः नरः पशुः अस्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
पिता हिते नियुङ्क्ते?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याधनं सर्वप्रधान धनमस्ति।
कीदृशी वाणी पुरुषं समलङ्करोति?
व्यये कृते किं वर्धते?