English

पदानि लिङ्गम् विभक्ति: वचनम्‌ कीर्तिम्‌ ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

______

______

______

Fill in the Blanks

Solution

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

shaalaa.com
विद्याधनम्
  Is there an error in this question or solution?
Chapter 12: विद्याधनम् - अभ्यासः [Page 69]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 12 विद्याधनम्
अभ्यासः | Q 2.4 | Page 69

RELATED QUESTIONS

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

गुरूणाम्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


के पुरुषं न विभूषयन्ति?


का एका पुरुषं समलङ्करोति?


 कानि क्षीयन्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याविहीनः नरः पशुः अस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


कीदृशी वाणी पुरुषं समलङ्करोति?


व्यये कृते किं वर्धते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×