Advertisements
Advertisements
प्रश्न
प्रदत्ततथ्यानां सहायतया अधोलिखितं विषयम् अधिकृत्य संस्कृतेन अनुच्छेदं लिखत -
विषयः - जलमेव जीवनम्।
- जीवनाय जलस्य उपयोगित्वम्
- वर्तमानकाले संसारे जलस्य स्थितिः
- समस्या कारणानि च
- जलरक्षणस्य उपायाः उपसंहारश्च
उत्तर
जलमेव जीवनम्।
जलस्य उपयोगित्वं जीवनस्य प्रत्येकं पक्षे अतीव महत्वपूर्णम् अस्ति। सर्वेषां प्राणिनां, पादपानां च जीवनस्य आधारभूतः तत्त्वः जलम् एव। शरीरस्य सुसंवर्धनं, वृक्षाणां विकसनं, कृषि, तथा औद्योगिकक्षेत्रे अपि जलं अनिवार्यं साधनं भवति। मानवजीवने जलं न केवलं पानाय उपयोगी अपितु स्वच्छतायाः स्वास्थ्यायाश्च आवश्यकम् अस्ति। अतः जलं जीवनं इति निश्चयेन उक्तं भवति।
वर्तमानकाले संसारे जलस्य स्थितिः दयनीया दृश्यते। नद्यः, सरांसि, सरिताः च दूषिताः अभवन्ति। जलप्रदूषणं, अनावश्यकस्य जलस्य उपयोगः, तथा वैश्विकतापमानवृद्धिः इत्यादयः कारणानि जलसङ्कटस्य मुख्याः दोषाः भवितुम् आरभन्ते। विशेषतया नगरेषु तथा औद्योगिकक्षेत्रेषु जलस्य अधिकः उपभोगः भवति, येन भूमिजलस्य स्तरः अपि नितरां अधः पतति।
समस्या अपि गम्भीरा अस्ति कारणं मानवाः यथार्थं जलस्य मूल्यं न जानन्ति। दूषितं जलं तथा अवशिष्टजलस्य निवारणं, वृक्षाणां अभावः, अधिकतः जलस्य अपव्ययः च प्रमुखानि कारणानि जलसमस्यायाः दृश्यन्ते।
अतः जलरक्षणं आवश्यकं भविष्याय सन्नद्धतां प्राप्नोति। जलरक्षणस्य विभिन्नाः उपायाः उपलब्धाः सन्ति। जलसञ्चयः, वर्षाजलसञ्चयनं, तथा भूमिजलस्य पुनः पूरणम् इत्यादयः प्रमुखाः उपायाः जलस्य संरक्षणे उपकारकाः भवन्ति। नद्यः सरिताः च निर्मलाः भवितव्या:। कृषिक्षेत्रे अपि यथायोग्यं जलविनियोगं कर्तव्यम्, यतः कृषयाः जलस्य अधिकतमः उपयोगः भवति। प्रत्येकः मानवः अपि जलस्य अपव्ययं न कृत्वा विवेकपूर्णं प्रयोगं कर्तुं यत्नं करणीयः।
उपसंहारे एवम् उक्तुं शक्यते यत् जलं विना जीवनं असम्भवम्। यदि अद्य अस्माभिः जलरक्षणं न क्रियते, तर्हि भविष्ये अतीव गम्भीरं जलसंकटं भविष्यति। अतः जलस्य उपयोगे विवेकः प्रदर्शयितव्यः इति अस्माभिः सर्वैः अवश्यम् अनुसर्तव्यम्।