मराठी

प्रकृति-प्रत्ययविभाग: क्रियताम । शब्द : प्रकृति: प्रत्यय: ईक्षते ______ ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
ईक्षते ______ ______
रिकाम्या जागा भरा

उत्तर

शब्द : प्रकृति: प्रत्यय:
ईक्षते ईक्ष्
shaalaa.com
शुकनासोपदेशः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: शुकनासोपदेशः - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 5 शुकनासोपदेशः
अभ्यासः | Q 5. (ग) | पृष्ठ ५४

संबंधित प्रश्‍न

संस्कृतेन उत्तरं दीयताम्

लक्ष्मीमद: कीदृशः? 


संस्कृतेन उत्तरं दीयताम्

अनर्थपरम्पराया: किं कारणम्?


संस्कृतेन उत्तरं दीयताम्

लब्धापि दुःखेन का परिपाल्यते?


संस्कृतेन उत्तरं दीयताम्

लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति? 


संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?


विशेषणानि विशेष्यै: सह योजयत ।

 विशेषणम्  विशेष्यम्
समतिक्रामत्सु  ते
  अधीतशास्त्रस्य   विद्वांसम्
  दारूणो   दिवसेषु
  गहन तम:   दोषजातम्
 अतिमलिनम्   लक्षीमद:
 सचेतसम्   यौवनप्रभवम्

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

समुपस्थितम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

विनयम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

परिणमयति


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

लक्ष्मी: गुणवन्तं न स्पृशति। 


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

एवातिगहनम् -  ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गर्भेश्वरत्वम् = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गुरूपदेशः = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

होवम्


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नाभिजनम्


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नोपसर्पति


प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
चिकीर्षु: ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
बुध्यते ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपशशाम ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
निन्द्यसे ______ ______

समासविग्रह कुरूत ।

अनार्या 


समासविग्रह कुरूत ।

स्वार्थनिष्पादनपरे:


समासविग्रह कुरूत ।

वृद्धोपदेशम् 


लक्ष्मी: ______ न रक्षति। 


______ दु:स्वप्नमिव न स्मरति।


सरस्वतीपरिगृहीतं ______


उपदिश्यमानमपि ______न शृण्वन्ति। 


अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्। 


तथा प्रयतेथा: ______ नोपहस्यसे जनै:। 


चन्द्रापीड: प्रीतहृदयो ______ आजगाम।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

हरति अतिमलिनमपि दोषजातं गुरूपदेशः।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×