Advertisements
Advertisements
प्रश्न
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।
उत्तर
प्रस्तुत पंक्ति शुकनासोपदेश नामक पाठ से ली गई है। यह पाठ संस्कृत के महान गद्यकार बाणभट्ट द्वारा रचित कादंबरी से लिया गया है। प्रस्तुत पंक्ति में मंत्री शुकनास युवराज चंद्रापीड़ को अनर्थ के चार कारणों को बताते है-
1. जन्म से ही प्रभुता
2. नया यौवन
3. अति सुंदर रूप
4. अमानुषी शक्ति
इन चारों में से मनुष्य का विनाश करने के लिए कोई एक कारण भी पर्याप्त होता है। जिसके जीवन में चारों ही कारण उपस्थित हो उसके विनाश को कौन रोक सकता है? इसलिए प्रत्येक मनुष्य को घोर अनर्थ से बचने के लिए उक्त चारों वस्तुएं पा कर भी कभी अहंकार नहीं करना चाहिए।
APPEARS IN
संबंधित प्रश्न
संस्कृतेन उत्तरं दीयताम्
लक्ष्मीमद: कीदृशः?
संस्कृतेन उत्तरं दीयताम्
अनर्थपरम्पराया: किं कारणम्?
संस्कृतेन उत्तरं दीयताम्
कीदृशे मनसि उपदेशगुणा: प्रविशान्ति?
संस्कृतेन उत्तरं दीयताम्
लब्धापि दुःखेन का परिपाल्यते?
संस्कृतेन उत्तरं दीयताम्
लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
विशेषणानि विशेष्यै: सह योजयत ।
विशेषणम् | विशेष्यम् |
समतिक्रामत्सु | ते |
अधीतशास्त्रस्य | विद्वांसम् |
दारूणो | दिवसेषु |
गहन तम: | दोषजातम् |
अतिमलिनम् | लक्षीमद: |
सचेतसम् | यौवनप्रभवम् |
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
सडग्रहार्थम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
समुपस्थितम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
विनयम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
परिणमयति
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
शृण्वन्ति
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
लक्ष्मी: गुणवन्तं न स्पृशति।
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
एवातिगहनम् - ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
गर्भेश्वरत्वम् = ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
गुरूपदेशः = ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
होवम्
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
नाभिजनम्
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
चिकीर्षु: | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपदेष्टव्यम् | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
ईक्षते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
बुध्यते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपशशाम | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
निन्द्यसे | ______ | ______ |
समासविग्रह कुरूत ।
अमानुषशक्तित्वम् - ______
समासविग्रह कुरूत ।
अनार्या
समासविग्रह कुरूत ।
अत्यासङ्ग:
समासविग्रह कुरूत ।
वृद्धोपदेशम्
सरस्वतीपरिगृहीतं ______
उपदिश्यमानमपि ______न शृण्वन्ति।
अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्।
तथा प्रयतेथा: ______ नोपहस्यसे जनै:।
चन्द्रापीड: प्रीतहृदयो ______ आजगाम।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।