मराठी

प्रकृतिप्रत्ययविभागं कूरूत- उपसर्गः धातुः प्रत्ययः भोक्तव्य - भुज् तव्यत् - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
भोक्तव्य ______ ______ ______
रिकाम्या जागा भरा

उत्तर

  उपसर्गः धातुः प्रत्ययः
भोक्तव्य - भुज् तव्यत्
shaalaa.com
नैकेनापि समं गता वसुमती
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: नैकेनापि समं गता वसुमती - अभ्यासः [पृष्ठ ५८]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 7 नैकेनापि समं गता वसुमती
अभ्यासः | Q 4. (झ) | पृष्ठ ५८

संबंधित प्रश्‍न

धारराज्ये को जा प्रजाः पर्यपालयत्‌?


सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?


मुञ्जः कं मुख्यामात्यं दूरोकृतवान्‌?


मुञ्जः कं समाकारितवान्‌?


कः वहौ प्रवेशं निरिचतवान्‌?


भोजः कस्य पुत्रः आसीत्‌?


सिन्धुलः किं विचारयामास?


सभायां कीदृशः ब्राह्मणः आगतवान्?


मुञ्जः किम्‌ अचिन्तयत्‌?


वत्सराजः भोजं कुत्र नीतवान्‌?


वत्सगजः कम्‌ अनमत्‌?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सिन्धुलस्य भोजः पुत्रः अभवत्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वत्सराजः भोजं गृहाभ्यन्तरे ररक्ष।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मुञ्जः वह्नौ प्रवेशं निश्चितवान्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मुञ्जः सभामागतं कापालिकं दण्डवत्‌ प्राणमत्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भोजः चिरं प्रजाः पालित्तवान्‌।


प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
आलोक्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
संवीक्ष्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
अपहाय ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दत्तम् ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
विचार्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
समागत्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
सम्प्रेष्य ______ ______ ______

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

चिन्त् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + नी + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + शम् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + कर्ण + ल्यप् = ______ 


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + क्षिप् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

ज्ञा + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

हन् + क्तवतु= ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + दिश् + क्त  = ______


उचित अर्थेन साह मेलनं कुरुत-

(क) निशीथं गमिष्यति
(ख)  प्रणिपत्य  समुद्र
(ग)   निशम्य  समुद्र
(घ)    पाश्वं   प्रणम्य
(ङ)   विषिनि   श्रुत्वा
(च)  दशास्यान्तकः  समीपे
(छ)   दिवम्‌  वने
(ज)  अधीत्य  रमः
(झ)  महो दधौ  स्वर्गम्‌
(ञ)  मस्यति  पठित्वा

मञ्जूषायां प्रदक्तैः अष्ययश्ञक्यैः रिक्तस्थानानि पूरयत-

तु, एव, तदा, किमर्थम्‌, पुरा, चिरम्

______ सिन्धुलः नाम राजा आसीत्‌। सः ______ प्रजाः पर्यपालयत्‌। वृद्धावस्थायां तस्य एकः पुत्रः अभवत्‌। ______ सः अचिन्तयत्‌ ______ न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं समर्पयामि। सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ______ परलोकम्‌ अगच्छत्‌। सिन्धुले दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः। लोभाविष्टः सः "भोजस्य विनाशार्थं उपायं चिन्तितवान्‌। 


उयाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
व्यचिन्तयत् ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
यास्यति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
मारयिष्यति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
भवति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
असि ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌
यथा आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
पुत्राय ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌
यथा आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
लोकाः ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
वह्नौ ______ ______ ______ ______

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×