Advertisements
Advertisements
प्रश्न
प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-
दौवारिकः सन्यासिनम् आकृष्य नयनेव प्रचलितः।
उत्तर
दौवारिक: कम् आकृष्य नयन्नेव प्रचलितः ?
APPEARS IN
संबंधित प्रश्न
काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?
के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?
दौवारिकस्य निष्ठा केन परीक्षिता?
दीपस्य समीपमागत्य सन्यासिना किम् उक्तम्?
महाराजं प्रत्यभिज्ञाय दौवारिकः किम् अवदत्?
“दौवारिकस्य निष्ठा" अयम् पाठः कस्मात् ग्रन्थात् गृहीतः?
शिवगणाः कीदशाः आसन्?
महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः।
नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसे पातयन्ति।
दौवारिकस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिहः अवदत्।
दीपस्य समीपमागत्य संन्यासिना उक्तम्।
संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।
प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम् अश्रौषीत्।
समासविग्रहः क्रियताम्-
प्रतापदुर्गदौवारिकः।
समासविग्रहः क्रियताम्-
दीपप्रकाशे -
समासविग्रहः क्रियताम्-
क्षणानन्तरम्।
समासविग्रहः क्रियताम्-
पादध्वनिः।
समासविग्रहः क्रियताम्-
दाःस्थेन।
समासविग्रहः क्रियताम्-
गम्भीरस्वरेण।
सन्धिच्छेदः क्रियताम्-
शान्तो भव
सन्धिच्छेदः क्रियताम्-
इत्येवम्।
सन्धिच्छेदः क्रियताम्-
कोऽत्र
सन्धिच्छेदः क्रियताम्-
तङ्घनैव
सन्धिच्छेदः क्रियताम्-
क्षान्तोऽयमपराध:
सन्धिच्छेदः क्रियताम्-
बहूक्तम्
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
निधाय।
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
प्रत्यागतम्
सउ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
विदधानः
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
निरीक्षमाणः
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
भासमाणेन
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
अभिज्ञाय
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
पश्यन्
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
अनुत्तरयन्
विशेषणं लिशेष्येन सह योजयत
गम्भीरेण | जनः |
मुमूर्षुः | गूढचरः |
कठोरैः | पारदभस्म |
परिष्कृतम् | स्वरेण |
कपटी | भाषणैः |
उत्कोचलोभी | अभ्यागताः |
देशद्रोहिणः | सन्यासिन् |
आदूताः | नीचः |