मराठी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 5 - दौवारिकस्य निष्ठा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 5 - दौवारिकस्य निष्ठा - Shaalaa.com
Advertisements

Solutions for Chapter 5: दौवारिकस्य निष्ठा

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 40 - 41]

NCERT solutions for Sanskrit - Bhaswati Class 12 5 दौवारिकस्य निष्ठा अभ्यासः [Pages 40 - 41]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 40

प्रतापदुर्गदौवारिकः कस्य ध्वनिम्‌ इव अश्रौषीत्‌?

अभ्यासः | Q 1. (ख) | Page 40

काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?

अभ्यासः | Q 1. (ग) | Page 40

कः तुरीयाश्रमसेवी अस्ति?

अभ्यासः | Q 1. (घ) | Page 40

महाराजस्य सन्ध्योपासनसमयः कदा भवति?

अभ्यासः | Q 1. (ङ) | Page 40

के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?

अभ्यासः | Q 1. (च) | Page 40

त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्‌?

अभ्यासः | Q 1. (छ) | Page 40

दौवारिकस्य निष्ठा केन परीक्षिता?

एक्वाक्येन उत्तरं दीयेतम

अभ्यासः | Q 2. (क) | Page 40

रात्रौ के के प्रविशन्ति?

अभ्यासः | Q 2. (ख) | Page 40

दीपस्य समीपमागत्य सन्यासिना किम्‌ उक्तम्‌?

अभ्यासः | Q 2. (ग) | Page 40

महाराजं प्रत्यभिज्ञाय दौवारिकः किम्‌ अवदत्‌?‌

अभ्यासः | Q 2. (घ) | Page 40

कः कम्‌ कदठोरभाषणैः तिरस्करोति?

अभ्यासः | Q 2. (ङ) | Page 40

“दौवारिकस्य निष्ठा" अयम्‌ पाठः कस्मात्‌ ग्रन्थात्‌ गृहीतः?

अभ्यासः | Q 2. (च) | Page 40

शिवगणाः कीदशाः आसन्‌?

अभ्यासः | Q 2. (छ) | Page 40

दौवारिकः संन्यासिनम्‌ कम्‌ अमन्यत?

प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-

अभ्यासः | Q 3. (क) | Page 40

महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः।

अभ्यासः | Q 3. (ख) | Page 40

‌नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम्‌ अन्धतमसे पातयन्ति।

अभ्यासः | Q 3. (ग) | Page 40

दुर्गाभ्यक्षः एव यथोचितम्‌ व्यवहरिष्यति।

अभ्यासः | Q 3. (घ) | Page 98

प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-

दौवारिकः सन्यासिनम्‌ आकृष्य नयनेव प्रचलितः।

अभ्यासः | Q 3. (ङ) | Page 40

दौवारिकस्य पृष्ठे हस्तं विन्यस्यन्‌ संन्यासिरूपो गौरसिहः अवदत्‌।

अभ्यासः | Q 3. (च) | Page 40

दीपस्य समीपमागत्य संन्यासिना उक्तम्‌।

अभ्यासः | Q 3. (छ) | Page 40

संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।

अभ्यासः | Q 3. (ज) | Page 40

‌प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम्‌ अश्रौषीत्‌।

अभ्यासः | Q 4. (क) | Page 40

‌समासविग्रहः क्रियताम्‌-

प्रतापदुर्गदौवारिकः।

अभ्यासः | Q 4. (ख) | Page 40

‌समासविग्रहः क्रियताम्‌-

दीपप्रकाशे - 

अभ्यासः | Q 4. (ग) | Page 40

‌समासविग्रहः क्रियताम्‌-

क्षणानन्तरम्‌।

अभ्यासः | Q 4. (घ) | Page 40

‌समासविग्रहः क्रियताम्‌-

पादध्वनिः।

अभ्यासः | Q 4. (ङ) | Page 40

‌समासविग्रहः क्रियताम्‌-

दाःस्थेन।

अभ्यासः | Q 4. (च) | Page 40

समासविग्रहः क्रियताम्‌-

कठोरभाषणैः।

अभ्यासः | Q 4. (छ) | Page 40

‌समासविग्रहः क्रियताम्‌-

गम्भीरस्वरेण।

अभ्यासः | Q 5. (क) | Page 41

सन्धिच्छेदः क्रियताम्‌-

किञ्चिन्थकारे 

अभ्यासः | Q 5. (ख) | Page 41

सन्धिच्छेदः क्रियताम्‌-

शान्तो भव

अभ्यासः | Q 5. (ग) | Page 41

सन्धिच्छेदः क्रियताम्‌-

अद्यापि 

अभ्यासः | Q 5. (घ) | Page 41

सन्धिच्छेदः क्रियताम्‌-

इत्येवम्।

अभ्यासः | Q 5. (ङ) | Page 41

सन्धिच्छेदः क्रियताम्‌-

कोऽत्र 

अभ्यासः | Q 5. (च) | Page 41

सन्धिच्छेदः क्रियताम्‌-

तङ्घनैव

अभ्यासः | Q 5. (छ) | Page 41

सन्धिच्छेदः क्रियताम्‌-

क्षान्तोऽयमपराध:

अभ्यासः | Q 5. (ज) | Page 41

सन्धिच्छेदः क्रियताम्‌-

बहूक्तम् 

अभ्यासः | Q 6. (क) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

निधाय।

अभ्यासः | Q 6. (ख) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

प्रत्यागतम्‌ 

अभ्यासः | Q 6. (ग) | Page 41

सउ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

विदधानः 

अभ्यासः | Q 6. (घ) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

निरीक्षमाणः 

अभ्यासः | Q 6. (ङ) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

भासमाणेन

अभ्यासः | Q 6. (च) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अभिज्ञाय 

अभ्यासः | Q 6. (छ) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

पश्यन्‌ 

अभ्यासः | Q 6. (ज) | Page 41

उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अनुत्तरयन् 

अभ्यासः | Q 7 | Page 41

विशेषणं लिशेष्येन सह योजयत

गम्भीरेण जनः
मुमूर्षुः गूढचरः
कठोरैः पारदभस्म
परिष्कृतम्‌ स्वरेण
कपटी भाषणैः
उत्कोचलोभी अभ्यागताः
देशद्रोहिणः सन्यासिन्‌
आदूताः नीचः

Solutions for 5: दौवारिकस्य निष्ठा

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 5 - दौवारिकस्य निष्ठा - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 5 - दौवारिकस्य निष्ठा

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 5 (दौवारिकस्य निष्ठा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 5 दौवारिकस्य निष्ठा are दौवारिकस्य निष्ठा.

Using NCERT Sanskrit - Bhaswati Class 12 solutions दौवारिकस्य निष्ठा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, दौवारिकस्य निष्ठा Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×