मराठी

त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्‌? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्‌?

एक शब्द/वाक्यांश उत्तर

उत्तर

संन्यासी ।

shaalaa.com
दौवारिकस्य निष्ठा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: दौवारिकस्य निष्ठा - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 5 दौवारिकस्य निष्ठा
अभ्यासः | Q 1. (च) | पृष्ठ ४०

संबंधित प्रश्‍न

प्रतापदुर्गदौवारिकः कस्य ध्वनिम्‌ इव अश्रौषीत्‌?


कः तुरीयाश्रमसेवी अस्ति?


महाराजस्य सन्ध्योपासनसमयः कदा भवति?


के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?


रात्रौ के के प्रविशन्ति?


दीपस्य समीपमागत्य सन्यासिना किम्‌ उक्तम्‌?


महाराजं प्रत्यभिज्ञाय दौवारिकः किम्‌ अवदत्‌?‌


“दौवारिकस्य निष्ठा" अयम्‌ पाठः कस्मात्‌ ग्रन्थात्‌ गृहीतः?


शिवगणाः कीदशाः आसन्‌?


दौवारिकः संन्यासिनम्‌ कम्‌ अमन्यत?


कः कम्‌ कदठोरभाषणैः तिरस्करोति?


‌नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम्‌ अन्धतमसे पातयन्ति।


दुर्गाभ्यक्षः एव यथोचितम्‌ व्यवहरिष्यति।


दौवारिकस्य पृष्ठे हस्तं विन्यस्यन्‌ संन्यासिरूपो गौरसिहः अवदत्‌।


संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।


‌प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम्‌ अश्रौषीत्‌।


‌समासविग्रहः क्रियताम्‌-

प्रतापदुर्गदौवारिकः।


‌समासविग्रहः क्रियताम्‌-

दीपप्रकाशे - 


‌समासविग्रहः क्रियताम्‌-

क्षणानन्तरम्‌।


‌समासविग्रहः क्रियताम्‌-

पादध्वनिः।


‌समासविग्रहः क्रियताम्‌-

दाःस्थेन।


समासविग्रहः क्रियताम्‌-

कठोरभाषणैः।


‌समासविग्रहः क्रियताम्‌-

गम्भीरस्वरेण।


सन्धिच्छेदः क्रियताम्‌-

किञ्चिन्थकारे 


सन्धिच्छेदः क्रियताम्‌-

शान्तो भव


सन्धिच्छेदः क्रियताम्‌-

इत्येवम्।


सन्धिच्छेदः क्रियताम्‌-

कोऽत्र 


सन्धिच्छेदः क्रियताम्‌-

तङ्घनैव


सन्धिच्छेदः क्रियताम्‌-

क्षान्तोऽयमपराध:


सन्धिच्छेदः क्रियताम्‌-

बहूक्तम् 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

निधाय।


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

प्रत्यागतम्‌ 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

भासमाणेन


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अभिज्ञाय 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अनुत्तरयन् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×