मराठी

कः कम्‌ कदठोरभाषणैः तिरस्करोति? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

कः कम्‌ कदठोरभाषणैः तिरस्करोति?

एका वाक्यात उत्तर

उत्तर

दौवारिकः संन्यासिनं कठोरभाषणैः तिरस्करोति।

shaalaa.com
दौवारिकस्य निष्ठा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: दौवारिकस्य निष्ठा - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 5 दौवारिकस्य निष्ठा
अभ्यासः | Q 2. (घ) | पृष्ठ ४०

संबंधित प्रश्‍न

प्रतापदुर्गदौवारिकः कस्य ध्वनिम्‌ इव अश्रौषीत्‌?


काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?


कः तुरीयाश्रमसेवी अस्ति?


के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?


त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्‌?


दौवारिकस्य निष्ठा केन परीक्षिता?


रात्रौ के के प्रविशन्ति?


दीपस्य समीपमागत्य सन्यासिना किम्‌ उक्तम्‌?


महाराजं प्रत्यभिज्ञाय दौवारिकः किम्‌ अवदत्‌?‌


शिवगणाः कीदशाः आसन्‌?


महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः।


‌नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम्‌ अन्धतमसे पातयन्ति।


दुर्गाभ्यक्षः एव यथोचितम्‌ व्यवहरिष्यति।


दौवारिकस्य पृष्ठे हस्तं विन्यस्यन्‌ संन्यासिरूपो गौरसिहः अवदत्‌।


दीपस्य समीपमागत्य संन्यासिना उक्तम्‌।


संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।


‌समासविग्रहः क्रियताम्‌-

प्रतापदुर्गदौवारिकः।


‌समासविग्रहः क्रियताम्‌-

दीपप्रकाशे - 


‌समासविग्रहः क्रियताम्‌-

क्षणानन्तरम्‌।


‌समासविग्रहः क्रियताम्‌-

दाःस्थेन।


‌समासविग्रहः क्रियताम्‌-

गम्भीरस्वरेण।


सन्धिच्छेदः क्रियताम्‌-

किञ्चिन्थकारे 


सन्धिच्छेदः क्रियताम्‌-

अद्यापि 


सन्धिच्छेदः क्रियताम्‌-

इत्येवम्।


सन्धिच्छेदः क्रियताम्‌-

कोऽत्र 


सन्धिच्छेदः क्रियताम्‌-

क्षान्तोऽयमपराध:


सउ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

विदधानः 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

भासमाणेन


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अभिज्ञाय 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

पश्यन्‌ 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अनुत्तरयन् 


विशेषणं लिशेष्येन सह योजयत

गम्भीरेण जनः
मुमूर्षुः गूढचरः
कठोरैः पारदभस्म
परिष्कृतम्‌ स्वरेण
कपटी भाषणैः
उत्कोचलोभी अभ्यागताः
देशद्रोहिणः सन्यासिन्‌
आदूताः नीचः

प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-

दौवारिकः सन्यासिनम्‌ आकृष्य नयनेव प्रचलितः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×