मराठी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 9 - मदालसा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 9 - मदालसा - Shaalaa.com
Advertisements

Solutions for Chapter 9: मदालसा

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 78 - 80]

NCERT solutions for Sanskrit - Bhaswati Class 12 9 मदालसा अभ्यासः [Pages 78 - 80]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 78

उद्यानं कस्य आसीत्‌?

अभ्यासः | Q 1. (ख) | Page 78

कः आघ्रमञ्जरीणां शोभां दृष्ट्वा कूजति?

अभ्यासः | Q 1. (ग) | Page 78

का विद्याध्ययने रता आसीत्‌?

अभ्यासः | Q 1. (घ) | Page 78

का विनयं ददाति? 

अभ्यासः | Q 1. (ङ) | Page 78

का सर्वविद्यानिष्णाता आसीत्‌।

अभ्यासः | Q 1. (च) | Page 78

मदालसा किं स्वीकर्तुं न इच्छति?

अभ्यासः | Q 1. (छ) | Page 78

शिशूनां चरित्रनिर्माणं कस्याः अधीनम्‌?

अभ्यासः | Q 1. (ज) | Page 78

कः भार्यायां स्वाधिपत्यं स्थापयति?

अभ्यासः | Q 1. (झ) | Page 78

युधिष्ठिरः कां द्यूते हारितवान्‌?

अभ्यासः | Q 1. (ञ) | Page 78

कः परिचर्चायां सम्मिलितः अभवत्‌? 

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 78

कुलगुरुतुम्बरुः मदालसायाः विषये किं कथितवान्‌? 

अभ्यासः | Q 2. (ख) | Page 78

मदालसा विवाहवन्धनं तिरस्कृत्य किं कर्तुम्‌ इच्छति?

अभ्यासः | Q 2. (ग) | Page 78

ऋतध्वजः स्वपरिचयं कथं ददाति?  

अभ्यासः | Q 2. (घ) | Page 79

ऋतध्वजस्य नारीं प्रति का धारणा आसीत्‌?

अभ्यासः | Q 2. (ङ) | Page 79

कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?

अभ्यासः | Q 3. (क) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।

अभ्यासः | Q 3. (ख) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा ज्ञानस्य कतिपयबिन्दून्‌ एव प्राप्तवती।

अभ्यासः | Q 3. (ग) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।

अभ्यासः | Q 3. (घ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा शिष्यान्‌ जीवनकलां पाठयितुम्‌ इच्छति।

अभ्यासः | Q 3. (ङ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।

अभ्यासः | Q 3. (च) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।

अभ्यासः | Q 3. (छ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

युधिष्ठिरः द्रौपदीं दयूते हारितवान्‌।

अभ्यासः | Q 3. (ज) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

हरिश्चन्द्रः पुत्रं जनसङ्कले आपणे विक्रौतवान्‌।

अभ्यासः | Q 3. (झ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्मिन्‌ संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति।

अभ्यासः | Q 3. (ञ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः।

अभ्यासः | Q 4 | Page 79

विशेषणं विशेष्येण सह योजयत-

(क)  गभोरः  धनम्‌
(ख)  सर्वविद्यानिष्णाता  ऋतध्वजः
(ग)  विभिन्नप्रकृतिकाः  आपणे
(घ)  निर्जीवम्‌  ज्ञानोदधिः
(ङ)  जनसद्कुले  पुरुषाः
(च)  शत्रुतः  मदालसा
(छ)  अनुत्रतौ  वस्तु
(ज)  प्रभूतम्‌  पतिपत्यौ
अभ्यासः | Q 5. (क) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

दृष्ट्वा 

अभ्यासः | Q 5. (ख) | Page 79

प्रकृतिप्रत्यययोः विभागं कुरुत-

श्रूत्वा

अभ्यासः | Q 5. (ग) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

स्थित्वा 

अभ्यासः | Q 5. (घ) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

अधिकृत्य 

अभ्यासः | Q 5. (ङ) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

स्वीकर्तुम्

अभ्यासः | Q 5. (च) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

नर्तितुम्

अभ्यासः | Q 5. (छ) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

विधाय

अभ्यासः | Q 5. (ज) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

मन्यमानः

अभ्यासः | Q 5.(झ) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

कर्तुम्

अभ्यासः | Q 5. (ञ) | Page 80

प्रकृतिप्रत्यययोः विभागं कुरुत-

रक्षितव्या

अभ्यासः | Q 6. (क) | Page 80

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
आचार्यापदं प्राप्य शिष्यान्‌ जीवनकलां शिक्षयिष्यामि ______ ______
अभ्यासः | Q 6. (ख) | Page 80

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
नारी जीवनयात्रायां कमपि सहचरमपेक्षते ______ ______
अभ्यासः | Q 6. (ग) | Page 80

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि ______ ______
अभ्यासः | Q 6. (घ) | Page 80

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? ______ ______
अभ्यासः | Q 6. (ङ) | Page 80

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो ______ ______
अभ्यासः | Q 7 | Page 80

हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।

अभ्यासः | Q 8 | Page 80

नारीं प्रति ऋतध्वजस्य का धारणा आसीत्‌।

Solutions for 9: मदालसा

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 9 - मदालसा - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 9 - मदालसा

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 9 (मदालसा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 9 मदालसा are मदालसा.

Using NCERT Sanskrit - Bhaswati Class 12 solutions मदालसा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, मदालसा Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×