Advertisements
Advertisements
प्रश्न
युधिष्ठिरः कां द्यूते हारितवान्?
उत्तर
युधिष्ठिरः द्रौपदीम् छूते हारितवान् ।
APPEARS IN
संबंधित प्रश्न
उद्यानं कस्य आसीत्?
कः आघ्रमञ्जरीणां शोभां दृष्ट्वा कूजति?
का विद्याध्ययने रता आसीत्?
का सर्वविद्यानिष्णाता आसीत्।
मदालसा किं स्वीकर्तुं न इच्छति?
शिशूनां चरित्रनिर्माणं कस्याः अधीनम्?
कः भार्यायां स्वाधिपत्यं स्थापयति?
कः परिचर्चायां सम्मिलितः अभवत्?
ऋतध्वजः स्वपरिचयं कथं ददाति?
कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा ज्ञानस्य कतिपयबिन्दून् एव प्राप्तवती।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा शिष्यान् जीवनकलां पाठयितुम् इच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युधिष्ठिरः द्रौपदीं दयूते हारितवान्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्मिन् संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
विशेषणं विशेष्येण सह योजयत-
(क) | गभोरः | धनम् |
(ख) | सर्वविद्यानिष्णाता | ऋतध्वजः |
(ग) | विभिन्नप्रकृतिकाः | आपणे |
(घ) | निर्जीवम् | ज्ञानोदधिः |
(ङ) | जनसद्कुले | पुरुषाः |
(च) | शत्रुतः | मदालसा |
(छ) | अनुत्रतौ | वस्तु |
(ज) | प्रभूतम् | पतिपत्यौ |
प्रकृतिप्रत्यययोः विभागं कुरुत-
दृष्ट्वा
प्रकृतिप्रत्यययोः विभागं कुरुत-
स्थित्वा
प्रकृतिप्रत्यययोः विभागं कुरुत-
अधिकृत्य
प्रकृतिप्रत्यययोः विभागं कुरुत-
स्वीकर्तुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
नर्तितुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
विधाय
प्रकृतिप्रत्यययोः विभागं कुरुत-
मन्यमानः
प्रकृतिप्रत्यययोः विभागं कुरुत-
कर्तुम्
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
नारी जीवनयात्रायां कमपि सहचरमपेक्षते | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो | ______ | ______ |
हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।
प्रकृतिप्रत्यययोः विभागं कुरुत-
श्रूत्वा