मराठी

ऋतध्वजस्य नारीं प्रति का धारणा आसीत्‌? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

ऋतध्वजस्य नारीं प्रति का धारणा आसीत्‌?

एका वाक्यात उत्तर

उत्तर

ऋतध्वजस्य नारी प्रति इयमवधारणा आसीत् यत्-"माता एव प्रथमा आचार्या इत्यस्ति मे अवधारणा। नारी एव समस्तसृष्टेः निर्मात्री" इति।

shaalaa.com
मदालसा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: मदालसा - अभ्यासः [पृष्ठ ७९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 9 मदालसा
अभ्यासः | Q 2. (घ) | पृष्ठ ७९

संबंधित प्रश्‍न

उद्यानं कस्य आसीत्‌?


का विद्याध्ययने रता आसीत्‌?


का सर्वविद्यानिष्णाता आसीत्‌।


मदालसा किं स्वीकर्तुं न इच्छति?


शिशूनां चरित्रनिर्माणं कस्याः अधीनम्‌?


युधिष्ठिरः कां द्यूते हारितवान्‌?


का विनयं ददाति? 


मदालसा विवाहवन्धनं तिरस्कृत्य किं कर्तुम्‌ इच्छति?


कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा ज्ञानस्य कतिपयबिन्दून्‌ एव प्राप्तवती।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा शिष्यान्‌ जीवनकलां पाठयितुम्‌ इच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

युधिष्ठिरः द्रौपदीं दयूते हारितवान्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्मिन्‌ संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


विशेषणं विशेष्येण सह योजयत-

(क)  गभोरः  धनम्‌
(ख)  सर्वविद्यानिष्णाता  ऋतध्वजः
(ग)  विभिन्नप्रकृतिकाः  आपणे
(घ)  निर्जीवम्‌  ज्ञानोदधिः
(ङ)  जनसद्कुले  पुरुषाः
(च)  शत्रुतः  मदालसा
(छ)  अनुत्रतौ  वस्तु
(ज)  प्रभूतम्‌  पतिपत्यौ

प्रकृतिप्रत्यययोः विभागं कुरुत-

दृष्ट्वा 


प्रकृतिप्रत्यययोः विभागं कुरुत-

स्थित्वा 


प्रकृतिप्रत्यययोः विभागं कुरुत-

अधिकृत्य 


प्रकृतिप्रत्यययोः विभागं कुरुत-

स्वीकर्तुम्


प्रकृतिप्रत्यययोः विभागं कुरुत-

नर्तितुम्


प्रकृतिप्रत्यययोः विभागं कुरुत-

कर्तुम्


प्रकृतिप्रत्यययोः विभागं कुरुत-

रक्षितव्या


अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
आचार्यापदं प्राप्य शिष्यान्‌ जीवनकलां शिक्षयिष्यामि ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
नारी जीवनयात्रायां कमपि सहचरमपेक्षते ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो ______ ______

हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।


नारीं प्रति ऋतध्वजस्य का धारणा आसीत्‌।


प्रकृतिप्रत्यययोः विभागं कुरुत-

श्रूत्वा


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×