मराठी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 6 - सूक्ति - सौरभम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 6 - सूक्ति - सौरभम् - Shaalaa.com
Advertisements

Solutions for Chapter 6: सूक्ति - सौरभम्

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 47 - 48]

NCERT solutions for Sanskrit - Bhaswati Class 12 6 सूक्ति - सौरभम् अभ्यासः [Pages 47 - 48]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 47

कः कण्टकजालं पश्यति? 

अभ्यासः | Q 1. (ख) | Page 47

शर्वरी केन भाति?

अभ्यासः | Q 1. (ग) | Page 47

कः गुणं वेत्ति?

अभ्यासः | Q 1. (घ) | Page 47

अजीर्ण किं भेषजम्‌ अस्ति?

अभ्यासः | Q 1. (ङ) | Page 47

सर्वस्य लोचनं किम्‌ अस्ति?

अभ्यासः | Q 1. (च) | Page 47

कः निरन्तरं प्रलपति?

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 47

केषां समाजे अपण्डितानां मौनं विभूषणम्‌?

अभ्यासः | Q 2. (ख) | Page 47

के सर्वलोकस्य दासाः सन्ति?

अभ्यासः | Q 2. (ग) | Page 47

केन कुलं विभाति?

अभ्यासः | Q 2. (घ) | Page 47

सिंहः केन विभाति? 

अभ्यासः | Q 2. (ङ) | Page 47

भोजनान्ते किं विषम्‌? 

अभ्यासः | Q 3. (क) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विधात्रा अस्ततायाः छादनं विनिर्मितम्‌। 

अभ्यासः | Q 3. (ख) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

किद्यावतां विद्या एव रूपम्‌ अस्ति। 

अभ्यासः | Q 3. (ग) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

लक्ष्मीः शूरं प्राप्नोति। 

अभ्यासः | Q 3. (घ) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

बली बलं वेत्ति। 

अभ्यासः | Q 3. (ङ) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शास्त्रं परोक्षार्थस्य दर्शकम्‌ अस्ति। 

अभ्यासः | Q 3. (च) | Page 48

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कांस्यम्‌ अतितरां निनादं करोति। 

अभ्यासः | Q 4. (क) | Page 48

उचितपदैः सह रिक्तस्थानानि पूरयत-

ये ______ दासाः ते सर्वलोकस्य ______ ( भवन्ति)। येषाम्‌ आशा ______ (भवति) तेषां ______ दासायते।

अभ्यासः | Q 4. (ख) | Page 48

उचितपदैः सह रिक्तस्थानानि पूरयत-

एकेन अपि ______ साधुना सुपुत्रेण ______ सर्वम् आह्लादितं यथा ______ शर्वरी।

अभ्यासः | Q 4. (ग) | Page 48

उचितपदैः सह रिक्तस्थानानि पूरयत-

लक्ष्मीः उत्साह-सम्पनम्‌ अदीर्घसूत्रं  व्यसनेषु असक्तं ______ कृतज्ञं ______ च निवासहेतोः स्वयं याति।

अभ्यासः | Q 5. (क) | Page 48

प्रकृतिप्रस्ययकिभागं कुरुत-

  शब्द: प्रत्ययः विभकितिः
कृतम्‌ ______ ______ ______
अभ्यासः | Q 5. (ख) | Page 48

प्रकृतिप्रस्ययकिभागं कुरुत-

  शब्द: प्रत्ययः विभकितिः
प्रविश्य ______ ______ ______
अभ्यासः | Q 5. (ग) | Page 48

प्रकृतिप्रस्ययकिभागं कुरुत-

  शब्द: प्रत्ययः विभकितिः
विमुच्य ______ ______ ______
अभ्यासः | Q 5. (घ) | Page 48

प्रकृतिप्रस्ययकिभागं कुरुत-

  शब्द: प्रत्ययः विभकितिः
भेत्तुम् ______ ______ ______
अभ्यासः | Q 5. (ङ) | Page 48

प्रकृतिप्रस्ययकिभागं कुरुत-

  शब्द: प्रत्ययः विभकितिः
कर्तुम् ______ ______ ______
अभ्यासः | Q 6 | Page 48

पर्यायवाधिभिः सह मेलनं कुरुत-

विमुच्य स्वाधीनम्‌
क्रमेलकः क्षणमात्रम्‌
याति ठष्ट्ः
कुलालस्य परित्यन्य
शर्वरी रात्रिः
वेत्ति जानाति
करौ गजः
अजस्रम्‌ निरन्तरम्‌
प्रलपति कथयति
मुहूर्तमात्रम्‌ गच्छति
अभ्यासः | Q 7 | Page 48

किलोपपदैः सह योजयत-

(क) अज्ञतायाः सन्जनानाम्‌
(ख) अपण्डितानाम्‌ मूर्खाः
(ग) बुधाः अपमानम्‌
(घ) मानम्‌ आयाति
(ङ) खलानाम्‌ अकृतत्ञम्‌
(च) याति निरशायाः
(छ) कृतक्तम्‌ विद्वत्तायाः
(ज) आशायाः अनासक्तम्‌
(झ्) आसक्तम्‌ अकृतम्‌
(ञ) कृतम्‌ अजीर्णं
(ट) जीर्णे पण्डितानाम्‌
अभ्यासः | Q 8 | Page 49

विशेषणं विशेष्येण साह योजयत- 

एकेन कुलम्‌
अल्पज्ञः सुपुत्रेण
सर्वम्‌ पुरुषः
एकम्‌ यत्नः
सुमहान्‌ लोकम्
अभ्यासः | Q 9 | Page 49

कः केन विभाति

गुणी चन्द्रेण
शर्वरी गुणेन
विद्रान्‌ बलेन
सिंह सुपुत्रेण
कुलम्‌ विद्यया
अभ्यासः | Q 10 | Page 49

प्रकृतिप्रस्ययकिभागं कुरुत-

विधात्रा सर्वविदाम्   अस्ति
लक्ष्मी आशायाः भूषणम् विभाति
मौनम् कण्टकजालम् एव सन्ति
शर्वरी शूरम् सुपुत्रेण पश्यति
गुणी     शोभते
लोकाः      
क्रमेलक     विनिर्मितम्
कुलम् छादनम् दासाः भाति
    गुणेन पश्यति
अभ्यासः | Q 11 | Page 48

पाठस्य धितं वृष्ट्वा उचितां पंक चित्वा लिखत-

Solutions for 6: सूक्ति - सौरभम्

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 6 - सूक्ति - सौरभम् - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 6 - सूक्ति - सौरभम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 6 (सूक्ति - सौरभम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 6 सूक्ति - सौरभम् are सूक्ति - सौरभम्.

Using NCERT Sanskrit - Bhaswati Class 12 solutions सूक्ति - सौरभम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, सूक्ति - सौरभम् Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×