मराठी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 3 - मातुराज्ञा गरीयसी [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 3 - मातुराज्ञा गरीयसी - Shaalaa.com
Advertisements

Solutions for Chapter 3: मातुराज्ञा गरीयसी

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 24 - 25]

NCERT solutions for Sanskrit - Bhaswati Class 12 3 मातुराज्ञा गरीयसी अभ्यासः [Pages 24 - 25]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 24

एकशरौरसंक्षिप्ता का रक्षितव्या?

अभ्यासः | Q 1. (ख) | Page 24

शरीरे कः प्रहरति?

अभ्यासः | Q 1. (ग) | Page 24

स्वजनः कुत्र प्रहरति?

अभ्यासः | Q 1. (घ) | Page 24

कैकेय्याः भर्ता केन समः आसीत्‌?

अभ्यासः | Q 1. (ङ) | Page 24

कः मातुः परिवादं श्रोतुं न इच्छति?

अभ्यासः | Q 1. (च) | Page 24

केन लोकं युवतिरहितं कतुं निश्चयः कृतः?

अभ्यासः | Q 1. (छ) | Page 24

प्रतिमानाटकस्य रचयिता कः?

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 24

शमस्य अभिषेकः कथं निवृत्तः?

अभ्यासः | Q 2. (ख) | Page 24

दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?

अभ्यासः | Q 2. (ग) | Page 24

लक्ष्मणेन किं कर्तुं निश्चयः कृतः?

अभ्यासः | Q 2. (घ) | Page 24

रामेण प्रीणि पातकानि कानि उक्तानि?

अभ्यासः | Q 2. (ङ) | Page 24

रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति? 

अभ्यासः | Q 3. (क) | Page 24

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

म॒या एकाकिना गन्तव्यम्‌।

अभ्यासः | Q 3. (ख) | Page 24

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दोषेषु बाह्यम्‌ अनुजं भरतं हनानि।

अभ्यासः | Q 3. (ग) | Page 24

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

राज्ञा हस्तेन एव विसर्जितः।

अभ्यासः | Q 3. (घ) | Page 24

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पार्थिवस्य वनगमननिवृत्तिः भविष्यति।

अभ्यासः | Q 3. (ङ) | Page 24

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शारीरे अरिः प्रहरति। 

अभ्यासः | Q 4. (क) | Page 25

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। ______ _____
अभ्यासः | Q 4. (ख) | Page 24

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम्‌ ______ ______
अभ्यासः | Q 4. (ग) | Page 24

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
नवनुपतिविमशे नास्ति शङ्का प्रजानाम्‌ ______ ______
अभ्यासः | Q 4. (घ) | Page 25

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ______ ______
अभ्यासः | Q 4. (ङ) | Page 25
संवाद: कः कथयति?   कं प्रति कथयति?
न शक्नोमि रोषं धारयितुम्‌ चक ______ ______
अभ्यासः | Q 4. (च) | Page 25

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______
अभ्यासः | Q 4. (छ) | Page 25

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ______ _______
अभ्यासः | Q 5 | Page 24

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 

अभ्यासः | Q 6 | Page 25

पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______। 

अभ्यासः | Q 7.01 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

परित्रातव्यः

अभ्यासः | Q 7.02 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

वक्तव्यम् 

अभ्यासः | Q 7.03 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

रक्षितव्या 

अभ्यासः | Q 7.04 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

भवितव्यम् 

अभ्यासः | Q 7.05 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती

अभ्यासः | Q 7.06 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

श्रोतुम् 

अभ्यासः | Q 7.07 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

विसर्जितः

अभ्यासः | Q 7.08 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

गतः 

अभ्यासः | Q 7.09 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

क्षोभितः 

अभ्यासः | Q 7.1 | Page 25

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

धारयितुम्

अभ्यासः | Q 8.01 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे ।

अभ्यासः | Q 8.02 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रहरति।

अभ्यासः | Q 8.03 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।

अभ्यासः | Q 8.04 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

अभिषेकः।

अभ्यासः | Q 8.05 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पार्थिवस्य ।

अभ्यासः | Q 8.06 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रजानाम् ।

अभ्यासः | Q 8.07 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेन।

अभ्यासः | Q 8.08 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

धैर्यसागरः ।

अभ्यासः | Q 8.09 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पश्यामि 

अभ्यासः | Q 8.1 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

करेणुः ।

अभ्यासः | Q 8.11 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम् ।

अभ्यासः | Q 8.12 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम्।

अभ्यासः | Q 9.1 | Page 25

अधोलिखितानां स्वभाषया भावार्थं लिखत-

शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।

अभ्यासः | Q 9.2 | Page 25

अधोलिखितानां स्वभाषया भावार्थं लिखत-

नवनृपतिविमशं नास्ति शद्धा प्रजानाम्‌।

अभ्यासः | Q 9.3 | Page 25

अधोलिखितानां स्वभाषया भावार्थं लिखत-

यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्‌।

अभ्यासः | Q 9.4 | Page 25

अधोलिखितानां स्वभाषया भावार्थं लिखत-

यत्कृते महति क्लेशे राज्ये मे न मनोरथः।

अभ्यासः | Q 10.1 | Page 25

अधोलिखितपदेषु सन्धिच्छेदः कार्यः 

रक्षितव्येति।

अभ्यासः | Q 10.2 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।

अभ्यासः | Q 10.3 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरेऽरिः ।

अभ्यासः | Q 10.4 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

स्वजनस्तथा।

अभ्यासः | Q 10.5 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

येनाकार्यम्

अभ्यासः | Q 10.6 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

खल्वस्मत्

अभ्यासः | Q 10.7 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।

अभ्यासः | Q 10.8 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेनैव 

अभ्यासः | Q 10.9 | Page 25

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

दग्धुकामेव। 

Solutions for 3: मातुराज्ञा गरीयसी

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 3 - मातुराज्ञा गरीयसी - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 3 - मातुराज्ञा गरीयसी

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 3 (मातुराज्ञा गरीयसी) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 3 मातुराज्ञा गरीयसी are मातुराज्ञा गरीयसी.

Using NCERT Sanskrit - Bhaswati Class 12 solutions मातुराज्ञा गरीयसी exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, मातुराज्ञा गरीयसी Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×