Advertisements
Advertisements
प्रश्न
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | ______ | _____ |
उत्तर
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | लक्ष्मणः | रामम् |
APPEARS IN
संबंधित प्रश्न
एकशरौरसंक्षिप्ता का रक्षितव्या?
शरीरे कः प्रहरति?
कैकेय्याः भर्ता केन समः आसीत्?
कः मातुः परिवादं श्रोतुं न इच्छति?
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
रामेण प्रीणि पातकानि कानि उक्तानि?
रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दोषेषु बाह्यम् अनुजं भरतं हनानि।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पार्थिवस्य वनगमननिवृत्तिः भविष्यति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शारीरे अरिः प्रहरति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
नवनुपतिविमशे नास्ति शङ्का प्रजानाम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
संवाद: | कः कथयति? | कं प्रति कथयति? |
न शक्नोमि रोषं धारयितुम् चक | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______।
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
परित्रातव्यः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
रक्षितव्या
अधोलिखितानां स्वभाषया भावार्थं लिखत-
शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
नवनृपतिविमशं नास्ति शद्धा प्रजानाम्।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेन।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पश्यामि
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
करेणुः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम्।
अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
खल्वस्मत्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
किमप्यभिमतम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेनैव
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
यत्कृते महति क्लेशे राज्ये मे न मनोरथः | ______ | _______ |