मराठी

रामेण प्रीणि पातकानि कानि उक्तानि? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

रामेण प्रीणि पातकानि कानि उक्तानि?

एका वाक्यात उत्तर

उत्तर

रामः स्वधनं शरं रुचिरं चेति त्रीणि पातकानि उक्तानि।

shaalaa.com
मातुराज्ञा गरीयसी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: मातुराज्ञा गरीयसी - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 3 मातुराज्ञा गरीयसी
अभ्यासः | Q 2. (घ) | पृष्ठ २४

संबंधित प्रश्‍न

स्वजनः कुत्र प्रहरति?


केन लोकं युवतिरहितं कतुं निश्चयः कृतः?


प्रतिमानाटकस्य रचयिता कः?


शमस्य अभिषेकः कथं निवृत्तः?


दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?


रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति? 


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम्‌ ______ ______

संवाद: कः कथयति?   कं प्रति कथयति?
न शक्नोमि रोषं धारयितुम्‌ चक ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। ______ _____

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 


पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______। 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

भवितव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

विसर्जितः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

गतः 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

क्षोभितः 


अधोलिखितानां स्वभाषया भावार्थं लिखत-

नवनृपतिविमशं नास्ति शद्धा प्रजानाम्‌।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यत्कृते महति क्लेशे राज्ये मे न मनोरथः।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

अभिषेकः।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेन।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

धैर्यसागरः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पश्यामि 


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम् ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम्।


अधोलिखितपदेषु सन्धिच्छेदः कार्यः 

रक्षितव्येति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

स्वजनस्तथा।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

खल्वस्मत्


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेनैव 


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

दग्धुकामेव। 


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ______ _______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×