मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

प्रश्ननिर्माणं कुरुत । धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

प्रश्ननिर्माणं कुरुत ।

धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।

एका वाक्यात उत्तर

उत्तर

धनधान्यादि स्वं वस्तुजातं कस्याः उदर एव वर्तते ?

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: आद्यकृषक : पृथुवैन्यः। (गद्यम्) - भाषाभ्यासः [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 5. (इ) | पृष्ठ १०

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत।

धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम्‌ अकरोत्‌?


पूर्णवाक्येन उत्तरं लिखत-

चारणा : किमर्थम् उत्सुका : ?


पूर्णवाक्येन उत्तरं लिखत -

भ्रमणसमये पृथुराजेन किं दृष्टम्?


पूर्णवाक्येन उत्तरं लिखत-

स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?


पूर्णवाक्येन उत्तरं लिखत-

पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम्‌ अकरोत्‌? 


माध्यमभाषया उत्तरत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।


प्रश्ननिर्माणं कुरुत ।

प्रजाः पशुवत्‌ जीवन्ति ।


प्रश्ननिर्माणं कुरुत ।

पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।


समानार्थकशब्दं लिखत ।
वृक्षः - ______


समानार्थकशब्दं लिखत ।
भूमिः - ______ 


समानार्थकशब्दं लिखत ।
राजा - ______


समानार्थकशब्दं लिखत ।
धनुः - ______


समानार्थकशब्दं लिखत।

नदी - ______


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


कः कं वदति?

तिष्ठन्तु चारणाः। 


कः कं वदति ?
तत्पापं यतस्व ।


कः कं वदति ?
"अतः धनुः त्यज।"


सन्धिविग्रह कुरुत।
अशक्ताश्च 


कः कं वदति ?
तत्पापं यतस्व ।


अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।


गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेनद्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्‌। तदा मया चोरलुण्ठकभयात्‌ धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज।खनित्राणि, हलान्‌, कुदालकान्‌ लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।”

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम्‌ अवरुध्य कृषिकारयार्थं जलस्य उपयोगम्‌ अकरोत्‌। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम्‌ अकरोत्‌। भूमिम्‌ उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्‌। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्‌। अनन्तरं बीजानां संस्करणं कृत्वा वपनम्‌ अकरोत्‌। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः।

(1) अवबोधनम्‌। (4 तः 3)     3

(क) उचितं कारणं चित्वा वाक्य पुनर्लिखत।      1

वेनराजः राजधर्मस्य पालनं नाकरोत्‌ यतः ______।

(1) सः दुःशासकः आसीत्‌।
(2) सः अलसः आसीत्‌।

(ख) कः कं वदति?       1
“यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसना भविष्यामि।”

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।     1

पृथुभूपेन खद्भं सज्जीकृतम्‌।

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्य पुनर्लिखत।      1

भूमिः स्त्रीरूपं धृत्वा प्रकटिता।

(2) शब्दज्ञानम्‌। (3 तः 2)    2

(क) 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।      1

(ख) प्रश्ननिर्माणं कुरुत।पर्जन्यनन्तर बीजेभ्यः अङ्कः उद्भूताः।      1

ग) लकारं लिखत।     1

त्वं परनाजनैः सह कृषिकार्यं कुर।

(3) पृथक्करणम्‌।      2

प्रवाहिजालं पूरयत।


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्‌, “तिष्ठन्तु चारणा:। यावत्‌ मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्‌।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्‌, “हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।"

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।       1

(1) ______ पृथुनृपस्य राजधानी आसीत्‌। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)

(2) स्तवनं तु ______ भवेत्‌। (मानवस्यैव/ईश्वरस्यैव)

(ख) पूर्णवाक्येन उत्तरं लिखत।      1

चारणा: किमर्थम्‌ उत्सुका:?

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।     1

राजा चिन्ताकुल: जात:।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।      2


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×