मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

पूर्णवाक्येन उत्तरं लिखत ।चिमणराव: कस्यां मग्नः? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?

एका वाक्यात उत्तर

उत्तर

चिमणराव: पत्रक्रीडायां मग्नः।

shaalaa.com
धेनोर्व्याघ्रः पलायते।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [पृष्ठ ५१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 1. (अ) | पृष्ठ ५१

संबंधित प्रश्‍न

पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?


पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?


पूर्णवाक्येन उत्तरं लिखत ।
चिमणरावेण किं निश्चितम् ?


पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: किमर्थं प्रयत्तवान् ?


पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?


पूर्णवाक्येन उत्तरं
धेन्वा किं लक्षितम् ?


माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?


माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?


समानार्थकशब्दान् लिखत
मग्नः - ______


समानार्थकशब्दान् लिखत
गौः - ______


समानार्थकशब्दान् लिखत
व्याघ्रः - ______


समानार्थकशब्दान् लिखत।

सैनिकः - ______


समानार्थकशब्दान् लिखत ।

क्रीडा – ______


समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______


समानार्थकशब्दान् लिखत
मनुष्यः - ______


समानार्थकशब्दान् लिखत ।
शृङ्गे - ______


विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______


विरुद्धार्थकशब्दान् लिखत ।
प्राक् x  ______


विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______


विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______


क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’


क: कं वदति ?
किं धेनुरपि …?’


क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’


पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×