Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
अप्रबोधा घोर + टाप् च राज्यसुखसन्निपातनिद्रा।
पर्याय
घोरः
घोरा
घोरम्
घोरटा
MCQ
उत्तर
घोरा
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?