मराठी

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत। अप्रबोधा घोर + टाप्‌ च राज्यसुखसन्निपातनिद्रा। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत।

अप्रबोधा घोर + टाप्‌ च राज्यसुखसन्निपातनिद्रा।

पर्याय

  • घोरः 

  • घोरा

  • घोरम्‌ 

  • घोरटा

MCQ

उत्तर

घोरा

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×