मराठी

रिक्तस्थानानि पूरयत- रमेण पाठः ______। (लिख् + तव्यत्) - Sanskrit

Advertisements
Advertisements

प्रश्न

रिक्तस्थानानि पूरयत-

रमेण पाठः ______। (लिख् + तव्यत्)

रिकाम्या जागा भरा

उत्तर

रमेण पाठः लेखितव्यः। (लिख् + तव्यत्)

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः II [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः II | Q 1. (i) | पृष्ठ ६२

संबंधित प्रश्‍न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

युष्माभिः ______ एव सवितव्यानि। (सुचरित)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

जनैः ______ एव कर्तव्यानि। (सुकार्य)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अनेन एतत्‌ न करणीयम्‌ । - ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

मनसा सततं स्मरणीयम्।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

वचसा सततं वदनीयम्।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

 सदा मया सञ्चरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सामाजिक कार्यम् एव एतत्।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

वैज्ञानिकाः अन्वेषणे रताः भवन्ति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

गङ्गा एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ताः सर्वाः ______ सन्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

चित्ते 'अवक्रता' भवेत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

इयं काचित्‌ व्याघ्रमारी इति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×