Advertisements
Advertisements
प्रश्न
रिक्तस्थानानि पूरयत-
रमेण पाठः ______। (लिख् + तव्यत्)
उत्तर
रमेण पाठः लेखितव्यः। (लिख् + तव्यत्)
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ खगाः रक्षणीयाः। (युष्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः ______ एव सवितव्यानि। (सुचरित)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
जनैः ______ एव कर्तव्यानि। (सुकार्य)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अनेन एतत् न करणीयम् । - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
मनसा सततं स्मरणीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
वचसा सततं वदनीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
सदा मया सञ्चरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
जनैः प्रातः ______। (जागृ + अनीयर)
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सामाजिक कार्यम् एव एतत्।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
गङ्गा एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ताः सर्वाः ______ सन्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
चित्ते 'अवक्रता' भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
इयं काचित् व्याघ्रमारी इति।