मराठी

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत- - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

 सदा मया सञ्चरणीयम्।

एक शब्द/वाक्यांश उत्तर

उत्तर

सञ्चरणीयम् ।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः III | Q 2. (xiv) | पृष्ठ ६५

संबंधित प्रश्‍न

अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

वद् + शतृ बालकम् आकारय।


रिक्तस्थानानि पूरयत-

रमेण पाठः ______। (लिख् + तव्यत्)


रिक्तस्थानानि पूरयत-

सर्वैः सत्यं ______। (वद् + तव्यत्)


रिक्तस्थानानि पूरयत-

तैः धर्मः ______। (पाल् + तव्यत्)


 कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया कदापि वृथा न वदनीयम्‌| ।- ______


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(सत्य+वतुप्‌) ______ जर्न: सदा सत्यभाषण क्रियत।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(शक्ति + मतुप्) ______ नार्मा इदं कार्यं कृतम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (सेना + ठक्) देशं रक्षन्ति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषा कवेः मौलिकी कृतिः।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयं ______ पठति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

एषा ______ हवनं करोति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

चित्ते 'अवक्रता' भवेत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×