मराठी

श्रद्धा कतिविधा भवति? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

श्रद्धा कतिविधा भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

त्रिविधा |

shaalaa.com
सत्त्वमाहो रजस्तमः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: सत्त्वमाहो रजस्तम: - अभ्यासः [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 13 सत्त्वमाहो रजस्तम:
अभ्यासः | Q 1. (क) | पृष्ठ ८३

संबंधित प्रश्‍न

देहिनां का स्वभावजा भवति?


आहारः कतिविधो भवति? 


कीदृशं वाक्यं वाङ्मयं तप उच्यते? 


देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?


प्रत्युपकारार्थं यद्दानं तत्‌ कीदृशं दानं कथ्यते?


तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?


श्रद्धा कस्य अनुरूपा भवति?


के जनाः दम्भाहकारसंयुक्ताः भवन्ति?


सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

सात्विकाः देवान्‌ यजन्ते। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

 पर्युषितं भोजनं तामसप्रियं भवति। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

शारीरं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

वाङ्मयं तप उच्यते।


प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 सात्विकी   ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
पर्युषितम् ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
तप्तम्  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 दातव्यम्‌  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 उद्दिश्य  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

गुरुः - ______,  ______। 


पर्यायपदेः सह मेलनं कुरुत।

प्राज्ञः ______ ______ । 


पर्यायपदेः सह मेलनं कुरुत।

शौचम् - ______, ______, ______ । 


पर्यायपदेः सह मेलनं कुरुत।

आर्जवम् - ______, ______।


विलोमपदेः सह योजयत।

(क) अहिसा  अपात्रे
(ख) अनुद्वेगकरम्‌  असत्यम्‌
(ग) अभ्यसनम्‌  काठिन्यम्‌
(घ) सत्यम्‌ अनभ्यसनम्‌
(ङ) पात्रे उद्वेगकरम्‌
(च) सौम्यत्वम्‌ हिंसा

विशेषणं विशेष्येण सह मेलनं कुरुत।

(क) सत्वानुरूपा आहारः
(ख) तामसाः भोजनम्‌
(ग)  घोरम्‌ वाक्यम्‌
(घ) प्रियः जनाः
(ङ) पर्युषितम्‌ तपः
(च) अनुद्वेगकरम् श्रद्धा

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न शास्त्रविहितम्‌ - ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
अहंकारेण संयुक्ताः ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
पर्युषितं भोजनम्‌ ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
प्रियं च हितं च -  _____

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
मनसः प्रसादः  _____

सन्धिं सन्धिच्छेदं वा कुरुत।

चैव - ______ ______  


सन्धिं सन्धिच्छेदं वा कुरुत।

तपो जनाः -  ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

यज्ञस्तपस्तथा - ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

राजसस्य+इष्टा - ______


सन्धिं सन्धिच्छेदं वा कुरुत।

उत् + शिष्टम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×