मराठी

प्रकृतिप्रत्ययविभागं कुरुत। प्रकृतिः प्रत्ययः उद्दिश्य ______ ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 उद्दिश्य  ______ ______
रिकाम्या जागा भरा

उत्तर

  प्रकृतिः  प्रत्ययः
 उद्दिश्य  उद् उपसर्ग दिश् धातु ल्यप् प्रत्यय
shaalaa.com
सत्त्वमाहो रजस्तमः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: सत्त्वमाहो रजस्तम: - अभ्यासः [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 13 सत्त्वमाहो रजस्तम:
अभ्यासः | Q 4. (च) | पृष्ठ ८४

संबंधित प्रश्‍न

श्रद्धा कतिविधा भवति?


देहिनां का स्वभावजा भवति?


दुःखशोकामयप्रदाः आहाराः कस्य इष्टाः?


कीदृशं वाक्यं वाङ्मयं तप उच्यते? 


प्रत्युपकारार्थं यद्दानं तत्‌ कीदृशं दानं कथ्यते?


श्रद्धा कस्य अनुरूपा भवति?


तामसा जनाः कान्‌ यजन्ते?


के जनाः दम्भाहकारसंयुक्ताः भवन्ति?


सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?


किं किं शारीरं तप उच्यते?


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

अयं पुरुजः श्रद्धामयः भवति।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

सात्विकाः देवान्‌ यजन्ते। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

शारीरं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

वाङ्मयं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

यदानम्‌ अपात्रेभ्यः दीयते। 


प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
सौम्यत्वम्  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

गुरुः - ______,  ______। 


पर्यायपदेः सह मेलनं कुरुत।

शौचम् - ______, ______, ______ । 


पर्यायपदेः सह मेलनं कुरुत।

आर्जवम् - ______, ______।


विशेषणं विशेष्येण सह मेलनं कुरुत।

(क) सत्वानुरूपा आहारः
(ख) तामसाः भोजनम्‌
(ग)  घोरम्‌ वाक्यम्‌
(घ) प्रियः जनाः
(ङ) पर्युषितम्‌ तपः
(च) अनुद्वेगकरम् श्रद्धा

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न शास्त्रविहितम्‌ - ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
अहंकारेण संयुक्ताः ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
पर्युषितं भोजनम्‌ ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
प्रियं च हितं च -  _____

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
मनसः प्रसादः  _____

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न उदूवेगकरम्‌ ______

सन्धिं सन्धिच्छेदं वा कुरुत।

तपो जनाः -  ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

यज्ञस्तपस्तथा - ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

आहरस्त्वपि - ______ ______ 


सन्धिं सन्धिच्छेदं वा कुरुत।

राजसस्य+इष्टा - ______


सन्धिं सन्धिच्छेदं वा कुरुत।

उत् + शिष्टम् - ______


सन्धिं सन्धिच्छेदं वा कुरुत।

प्रति+उपकारार्थम्‌ - _______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×