Advertisements
Advertisements
प्रश्न
किं किं शारीरं तप उच्यते?
उत्तर
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवं ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
APPEARS IN
संबंधित प्रश्न
श्रद्धा कतिविधा भवति?
देहिनां का स्वभावजा भवति?
दुःखशोकामयप्रदाः आहाराः कस्य इष्टाः?
कीदृशं वाक्यं वाङ्मयं तप उच्यते?
प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते?
तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?
श्रद्धा कस्य अनुरूपा भवति?
तामसा जनाः कान् यजन्ते?
राजसं दानं किम् उच्यते?
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
अयं पुरुजः श्रद्धामयः भवति।
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
सात्विकाः देवान् यजन्ते।
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
पर्युषितं भोजनं तामसप्रियं भवति।
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
शारीरं तप उच्यते।
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
वाङ्मयं तप उच्यते।
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
सात्विकी | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
सौम्यत्वम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
दातव्यम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
उद्दिश्य | ______ | ______ |
पर्यायपदेः सह मेलनं कुरुत।
शौचम् - ______, ______, ______ ।
पर्यायपदेः सह मेलनं कुरुत।
आर्जवम् - ______, ______।
विलोमपदेः सह योजयत।
(क) | अहिसा | अपात्रे |
(ख) | अनुद्वेगकरम् | असत्यम् |
(ग) | अभ्यसनम् | काठिन्यम् |
(घ) | सत्यम् | अनभ्यसनम् |
(ङ) | पात्रे | उद्वेगकरम् |
(च) | सौम्यत्वम् | हिंसा |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
न शास्त्रविहितम् - | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
अहंकारेण संयुक्ताः | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
पर्युषितं भोजनम् | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
मनसः प्रसादः | _____ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
न उदूवेगकरम् | ______ |
सन्धिं सन्धिच्छेदं वा कुरुत।
चैव - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
तपो जनाः - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
यज्ञस्तपस्तथा - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
आहरस्त्वपि - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
उत् + शिष्टम् - ______