मराठी

शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत- आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते।

पर्याय

  • आम्‌

MCQ
एका वाक्यात उत्तर

उत्तर

आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते। - आम्‌

shaalaa.com
कार्याकार्यव्यवस्थितिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: कार्याकार्यव्यवस्थितिः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 11 कार्याकार्यव्यवस्थितिः
अभ्यासः | Q 4. (ख) | पृष्ठ ९०

संबंधित प्रश्‍न

दैवी संपद्‌ कल्मै ता?


कामभोगेषु प्रसक्ताः कुत्र पतन्ति?


ईश्वरः नराधमान्‌ कासु योनिषु क्षिपति?


त्रिविधं कस्य दारम्‌?


अज्ञानविमोहिताः जनाः किं विचारयन्ति?


मनुष्यः कि त्यजेत्‌?


नरकेऽशुचौ के पतन्ति?


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

भूतेषु दया एव दैवी सम्पद्‌।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

आसुरी सम्पद्‌ निबन्धाय मता।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अगभूतानि।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

दम्भः दर्पः अभिमानश्च दैवीसंपदः अगभूतानि।


श्लोककान्वयं प्रयत-

असौ मया हतः शनुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगौ सिद्धोऽहं बलवान्‌ सुखी
अन्वयः- मया ______ शत्रुः हतः, अपरान्‌ ______ हनिष्ये अहम् ______ अहं भोगी, अहं सिद्ध ______ सुखी।


श्लोककान्वयं प्रयत-

दैवी संपद्‌ विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः- विमोक्षाय ______ संपद्‌, आसुरी (च) निबन्धाय ______। पाण्डवमा ______ दैवीं संपदम् ______ असि।


भावार्थ समुचितपदै: परत 

त्रिविधं नरकस्येदं द्वारं नाश्नमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्‌।

कर्तव्याकर्तव्य ______ भगवान्‌ श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान्‌ सर्वान ______ यत्‌ कामः, क्रोध ______ एतानि त्रीणि नरकस्य हाररूपाणि अतः यः जनः ______ नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान्‌ द्वारान् ______ सर्वप्रयत्मैः च एतेषां त्रयाणां त्यागं कुर्यात्‌ येनैतानि त्रीणि हारणि सदैव तस्य कृते ______ तिष्ठेयुः सः च उनतिपधथि अग्रसरो भवेत्‌।

नोदूघारयेत्‌, लोभश्च, आत्मनः, वर्णयन्‌. पिहितानि, बोधयति |

समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

अज्ञानम्‌


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

उग्रकर्माणः


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

मनोरथम् 


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत-

नराधमान्


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत।

त्रिविधम्


वाच्यपरिवर्तनं कृत्वा लिखत-

असौ मया हत।


वाच्यपरिवर्तनं कृत्वा लिखत-

अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मया यक्ष्यते दीयते च


वाच्यपरिवर्तनं कृत्वा लिखत-

अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।


प्रकृत-प्रत्यय-कव्भाग कृरूत-

मता


प्रकृत-प्रत्यय-कव्भाग कृरूत-

प्रद्विषन्तः 


प्रकृत-प्रत्यय-कव्भाग कृरूत-

विमोहिताः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×