Advertisements
Advertisements
प्रश्न
ईश्वरः नराधमान् कासु योनिषु क्षिपति?
उत्तर
आसुरीषु ।
APPEARS IN
संबंधित प्रश्न
दैवी संपद् कल्मै ता?
कामभोगेषु प्रसक्ताः कुत्र पतन्ति?
त्रिविधं कस्य दारम्?
अज्ञानविमोहिताः जनाः किं विचारयन्ति?
मनुष्यः कि त्यजेत्?
नरकेऽशुचौ के पतन्ति?
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
भूतेषु दया एव दैवी सम्पद्।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
आसुरी सम्पद् निबन्धाय मता।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
नरकस्य द्वारम् पञ्चवविधम्।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अगभूतानि।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
दम्भः दर्पः अभिमानश्च दैवीसंपदः अगभूतानि।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति।
श्लोककान्वयं प्रयत-
दैवी संपद् विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥
अन्वयः- विमोक्षाय ______ संपद्, आसुरी (च) निबन्धाय ______। पाण्डवमा ______ दैवीं संपदम् ______ असि।
भावार्थ समुचितपदै: परत
त्रिविधं नरकस्येदं द्वारं नाश्नमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।
कर्तव्याकर्तव्य ______ भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान ______ यत् कामः, क्रोध ______ एतानि त्रीणि नरकस्य हाररूपाणि अतः यः जनः ______ नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान् द्वारान् ______ सर्वप्रयत्मैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि हारणि सदैव तस्य कृते ______ तिष्ठेयुः सः च उनतिपधथि अग्रसरो भवेत्।
नोदूघारयेत्, लोभश्च, आत्मनः, वर्णयन्. पिहितानि, बोधयति | |
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
अज्ञानम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
मनोरथम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत-
नराधमान्
वाच्यपरिवर्तनं कृत्वा लिखत-
अहं तान् आसुरीषु योनिषु क्षिपामि।
वाच्यपरिवर्तनं कृत्वा लिखत-
असौ मया हत।
वाच्यपरिवर्तनं कृत्वा लिखत-
अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।
वाच्यपरिवर्तनं कृत्वा लिखत-
अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।
प्रकृत-प्रत्यय-कव्भाग कृरूत-
अवष्टभ्य - ______
प्रकृत-प्रत्यय-कव्भाग कृरूत-
मता
प्रकृत-प्रत्यय-कव्भाग कृरूत-
अलोलुपत्वम्
प्रकृत-प्रत्यय-कव्भाग कृरूत-
प्रद्विषन्तः
प्रकृत-प्रत्यय-कव्भाग कृरूत-
विमोहिताः