मराठी

प्रकृत-प्रत्यय-कव्भाग कृरूत- अवष्टभ्य - ______ - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रकृत-प्रत्यय-कव्भाग कृरूत-

अवष्टभ्य - ______ 

एका वाक्यात उत्तर

उत्तर

अवष्टभ्य = अव उपसर्गः, ष्टभ्, ल्यप् प्रत्ययः।

shaalaa.com
कार्याकार्यव्यवस्थितिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: कार्याकार्यव्यवस्थितिः - अभ्यासः [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 11 कार्याकार्यव्यवस्थितिः
अभ्यासः | Q 9. (क) | पृष्ठ ९१

संबंधित प्रश्‍न

दैवी संपद्‌ कल्मै ता?


कामभोगेषु प्रसक्ताः कुत्र पतन्ति?


ईश्वरः नराधमान्‌ कासु योनिषु क्षिपति?


अज्ञानविमोहिताः जनाः किं विचारयन्ति?


मनुष्यः कि त्यजेत्‌?


नरकेऽशुचौ के पतन्ति?


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

भूतेषु दया एव दैवी सम्पद्‌।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

आसुरी सम्पद्‌ निबन्धाय मता।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

नरकस्य द्वारम्‌ पञ्चवविधम्‌।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अगभूतानि।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

दम्भः दर्पः अभिमानश्च दैवीसंपदः अगभूतानि।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति।


श्लोककान्वयं प्रयत-

असौ मया हतः शनुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगौ सिद्धोऽहं बलवान्‌ सुखी
अन्वयः- मया ______ शत्रुः हतः, अपरान्‌ ______ हनिष्ये अहम् ______ अहं भोगी, अहं सिद्ध ______ सुखी।


श्लोककान्वयं प्रयत-

दैवी संपद्‌ विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः- विमोक्षाय ______ संपद्‌, आसुरी (च) निबन्धाय ______। पाण्डवमा ______ दैवीं संपदम् ______ असि।


भावार्थ समुचितपदै: परत ;

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्‌।
इदमस्तोदमपि मे भविष्यति पुनर्धनम्‌।।

श्रीकृष्णः कथयति यत्‌ मुढः अज्ञानविमोहितः जनः ______ भवति, किच्चद्‌ अल्यमपि प्राप्य ______ भवति यत्‌ अद्य मया इदं प्राप्तम्‌ अतः अहम्‌ अन्यम्‌ अपि स्वमनोरथं शोौघ्रमेव ______ यत्‌ किञ्चिद्‌ ममास्ति तत्तु मम॒ अस्त्येव परमन्यत्‌ सर्व ______ मम एव भविष्यति। प्राप्तुं समर्थः. धनरमैशवर्य, आत्माभिमानी. अतिलोलुपः

प्राप्तुं, समर्थः. धनरमैशवर्य, आत्माभिमानी, अतिलोलुपः

भावार्थ समुचितपदै: परत 

त्रिविधं नरकस्येदं द्वारं नाश्नमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्‌।

कर्तव्याकर्तव्य ______ भगवान्‌ श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान्‌ सर्वान ______ यत्‌ कामः, क्रोध ______ एतानि त्रीणि नरकस्य हाररूपाणि अतः यः जनः ______ नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान्‌ द्वारान् ______ सर्वप्रयत्मैः च एतेषां त्रयाणां त्यागं कुर्यात्‌ येनैतानि त्रीणि हारणि सदैव तस्य कृते ______ तिष्ठेयुः सः च उनतिपधथि अग्रसरो भवेत्‌।

नोदूघारयेत्‌, लोभश्च, आत्मनः, वर्णयन्‌. पिहितानि, बोधयति |

समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

अज्ञानम्‌


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

उग्रकर्माणः


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत-

नराधमान्


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत।

त्रिविधम्


वाच्यपरिवर्तनं कृत्वा लिखत-

असौ मया हत।


वाच्यपरिवर्तनं कृत्वा लिखत-

अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मया यक्ष्यते दीयते च


वाच्यपरिवर्तनं कृत्वा लिखत-

अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।


प्रकृत-प्रत्यय-कव्भाग कृरूत-

अलोलुपत्वम्


प्रकृत-प्रत्यय-कव्भाग कृरूत-

प्रद्विषन्तः 


प्रकृत-प्रत्यय-कव्भाग कृरूत-

विमोहिताः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×