मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समासविग्रहं कुरुत । समस्तपदम् विग्रहः समासनाम आयतलोचना ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______
रिकाम्या जागा भरा

उत्तर

समस्तपदम् विग्रहः समासनाम
आयतलोचना आयते लोचने यस्याः सा बहुव्रीहिः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [पृष्ठ ६९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 4.13 | पृष्ठ ६९

संबंधित प्रश्‍न

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

सूचनानुसारं कृती: कुरुत
सीता वनस्पतिगतं गृधं ददर्श (लङ्-लकारे परिवर्तयत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


सूचनानुसारं कृती: कुरुत ।
अपि भवती संस्कृतं पाठयति? (‘भवती’ स्थाने ‘त्वं’ योजयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
विशेषार्हता ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ युष्मान्‌ / वः द्वितीया

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अङ्कैः लिखत ।
द्विषष्टिः - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
२२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
५२ - ______


सङ्ख्याः अक्षरैः लिखत -
१८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -
८८ - ______ 


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


लकारं लिखत ।
काकः उपादिशत्‌ ।- ______


मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - मम, राजा, सः, नदी, एतस्मिन्‌)


सङ्ख्या अक्षरै: लिखत।

१८


सङ्ख्याः अक्षरैः लिखत।

९० - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×