मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समासविग्रहं कुरुत समस्तपदम् विग्रहः समासनाम दारपोषणरताः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______
रिकाम्या जागा भरा

उत्तर

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः दारपोषणे रताः  सप्तमी -तत्पुरुषः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [पृष्ठ ९१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 4.1 | पृष्ठ ९१

संबंधित प्रश्‍न

सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत।

त्वं प्रयत्नेन कृषिकार्यं करोषि। ("त्वं" स्थाने "भवान्‌" योजयत।)


सन्धिविग्रह कुरुत। 
उदर एव । 


प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 


सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीरजम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ दृग्भ्याम्  ______ चतुर्थी

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लड् ______ ______ अभवत् प्रथमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

सूचनानुसारं कृती: कुरुत
रावणः खड्गमुद्धृत्य पक्षौ अच्छिनत् ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)


सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीयः मुञ्चन्:

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ लिखेतम्‌ ______ मध्यमः विधिलिङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×