Advertisements
Advertisements
प्रश्न
सन्धिविच्छेदः क्रियताम्
भग्नोद्यमम् ।
उत्तर
भग्नोद्यमम् = भग्न + उद्यमम्
APPEARS IN
संबंधित प्रश्न
पुरुषपरीक्षायाः लेखकः कः?
महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्?
हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्?
हम्मीरदेवेन निर्भत्सिते दूते यवनराजः किमकरोत्?
भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?
युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान् प्रति किमकथयत्?
'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्?
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
रणस्तम्भदुर्गः
आशयं स्पष्टीकुरुत।
जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत् ।
लोकान्तरगतस्येव किं तस्य जीवितेन वा ॥
आशयं स्पष्टीकुरुत।
वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः।
प्रकृतिप्रत्ययविभागः क्रियताम्।
ज्ञात्वा ।
प्रकृतिप्रत्ययविभागः क्रियताम्।
दृष्ट्वा।
प्रकृतिप्रत्ययविभागः क्रियताम्।
पुरस्कृत्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
अलङ्कृत्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
पलायमानः
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
विद् + क्त्वा = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
निर् + सृ + ल्यप् = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
रक्ष् + तुमुन् = ______
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
कुपित्वा।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
अलङ्कृत्य ।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
पलायमानः।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।।
लब्धवान्
सन्धिविच्छेदः क्रियताम्
सामर्षः
सन्धिविच्छेदः क्रियताम्
ममैकस्य ।
सन्धिविच्छेदः क्रियताम्
यमोऽपि ।
सन्धिविच्छेदः क्रियताम्
मयैव ।
सन्धिविच्छेदः क्रियताम्
चूर्णाविशेषम्।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
तत्र ।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
ततः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
यदि।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
श्वः।
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
योगिनीपुरम्।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
नर्तयन्।