मराठी

सन्धिविच्छेदः क्रियताम्‌ यमोऽपि । - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदः क्रियताम्‌

यमोऽपि ।

एका वाक्यात उत्तर

उत्तर

यमोऽपि = यमः + अपि

shaalaa.com
दयावीर-कथा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: दयावीर-कथा - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 8 दयावीर-कथा
अभ्यासः | Q 7.4 | पृष्ठ ४९

संबंधित प्रश्‍न

अलावदीनो नाम यवनराजः कस्मै अकुप्यत्‌?


महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्‌?


हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्‌?


हम्मीरदेवेन निर्भत्सिते दूते यवनराजः किमकरोत्‌?


'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्‌?


शरणागतरक्षायै कः वीरगतिमलभत?


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

अलावदीनः।


आशयं स्पष्टीकुरुत।

वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

दृष्ट्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

परित्यज्य 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पुरस्कृत्य


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

अलङ्कृत्य 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पलायमानः 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

विद्‌ + क्त्वा = ______ 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

परा + मृश्‌ + ल्यप्‌ = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

निर्‌ + सृ + ल्यप्‌ = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

कृ + शानच्‌ = ______


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

रक्ष्‌ + तुमुन् = ______ 


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा।


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

नर्तयन्‌।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

पलायमानः।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

रक्षितुम्‌।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

लब्धवान् 


सन्धिविच्छेदः क्रियताम्‌

सामर्षः


सन्धिविच्छेदः क्रियताम्‌

भग्नोद्यमम्‌ ।


सन्धिविच्छेदः क्रियताम्‌

ममैकस्य ।


सन्धिविच्छेदः क्रियताम्‌

यमोऽपि -


सन्धिविच्छेदः क्रियताम्‌

गतस्येव।


सन्धिविच्छेदः क्रियताम्‌

चूर्णाविशेषम्‌।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यतः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

इह।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तदा ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

ततः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

च।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

श्वः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

परश्वः।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

योगिनीपुरम्‌।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

यवनराजः।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

नर्तयन्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×