मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

तालिकापूर्तिं कुरुत । सर्वनामतालिका। एकवचनम्‌ ______ कस्मात्‌ ______ द्विवचनम्‌ इमौ ______ ______ बहुवचनम्‌ ______ ______ तासु विभक्तिः प्रथमा पञ्चमी सप्तमी - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
______ इमौ ______ प्रथमा
कस्मात्‌ ______ ______ पञ्चमी
______  ______  तासु   सप्तमी
तक्‍ता पूर्ण करा

उत्तर

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
अयम् इमौ इमे प्रथमा
कस्मात्‌ काभ्याम् केभ्यः पञ्चमी
तस्याम्  तयोः  तासु   सप्तमी
shaalaa.com
व्यञ्जनान्ताः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (March) Official

संबंधित प्रश्‍न

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
त्वया ______ ______ तृतीय
______ भवतोः भवत्सु सप्तमी
______  ______  काः   द्वितीया.

तालिकापूर्तिं कुरुत ।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  पुरुष:
लङ् ______ ______ अखादन प्रथम:
लोट कुरु ______ ______ मध्यम:
लृट् ______ रचयिष्यावः ______ उत्तम:

स्तम्भपूरणं कुरुत ।

  स्वरान्तम् व्यञ्जनान्तम्
चित्रम् प्रातिपदिकम् प्रथमा ए. व. प्रातिपदिकम् प्रथमा ए. व.
नृप ______ राजन्, भूभृत्,  क्ष्माभृत्, महीक्षित् ______

स्तम्भपूरणं कुरुत ।

  स्वरान्तम् व्यञ्जनान्तम्
चित्रम् प्रातिपदिकम् प्रथमा ए. व. प्रातिपदिकम् प्रथमा ए. व.
 जलद  ______ पयोमुच्‌ ______

 


चतुर्थपदं लिखत
वाणी - वाण्या :: वाच् - ______।


चतुर्थपदं लिखत
प्राज्ञ प्राज्ञान् :: धीमत्  - ______।


चतुर्थपदं लिखत
नदी - नदीनाम् ::  सरित् – ______ ।


वाक्यार्थमेलनं कुरुत।

(1) भूभृत् पृथिवीं रक्षति । (1) गीर्वाणवाणी देवभाषा।
(2) व्योम्नि विहायसः विहरन्ति । (2) विश्वं भगवता सृष्टम् ।
(3) संस्कृतवाग् विबुधभारती। (3) आकाशे खगाः उड्डयन्ते ।
(4) श्रीकृष्णस्य मस्तके मुकुटं भाति। (4) गोविन्दस्य मूर्ध्नि किरीटं विराजते।
(5) जगत् ईश्वरेण निर्मितम्। (5) राजा मेदिनीं प्रतिपालयति।

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
हेम ______ ______ प्रथमा

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ त्वग्भ्याम् ______ तृतीया

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ब्रह्मभ्याम् ______ चतुर्थी

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ योगिषु सप्तमि

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ हनुमन्तः सम्बोधनम्

योग्यं रूपं योजयत ।
तारका : ______ शोभन्ते । (व्योमन्)


योग्यं रूपं योजयत ।
प्रजापालनं ______ कर्तव्यम् । (राजन्)


योग्यं रूपं योजयत ।
मम मित्रस्य नसीरः ______। (नामन्)


योग्यं रूपं योजयत
हे ______ किं करवाणि ? (स्वामिन्)


तालिकापूर्तिं कुरुत ।

नामतालिका

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ शशिभ्याम्‌ ______ तृतीया
______ ______ वणिक्षु  सप्तमी
जगत्‌ ______  ______ प्रथमा

तालिकापूर्तिं कुरुत।

सर्वनामतालिका।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ आवाभ्याम्‌/नौ ______ चतुर्थी
______ ______ कान्‌  द्वितीया
अस्याः ______  ______ षष्ठी

तालिकापूर्तिं कुरुत।

क्रियापदतालिका

लकारः एकवचनम् द्विवचनम् बहुवचनम् पुरुषः 
लड्‌ ______ आस्ताम्‌ ______ प्रथमः पुरुषः
लट्‌ ______ ______ युध्यध्वे  मध्यम पुरुषः
लोट्‌ कथयानि ______  ______ उत्तमः पुरुषः

तालिकापूर्तिं कुरुत। 

नामतालिका। 

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ मालाभ्याम्‌ ______ तृतीया
भगवते ______ ______  चतुर्थी
______ ______  जन्मसु सप्तमी

तालिकापूर्तिं कुरुत।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुष:
लृट् ______ ______ द्रक्ष्यन्ति प्रथम: पुरुष: 
लङ् आसी: ______ ______ मध्यम: पुरुष: 
लट्‌ ______ लिखावः ______ उत्तम: पुरुष:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×