Advertisements
Advertisements
प्रश्न
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
मन्त्राः = ______
पर्याय
विवृत्तक्रियातन्त्रा,
इतिहासवेद: धनु्वेद: गन्धर्वः आयुर्वेद: च
द्विविधामन्त्रा: ब्राह्मणज्च
अपौरुषेय 'पौरुषेयं च
शास्त्र काव्यं च
उत्तर
मन्त्राः = विवृत्तक्रियातन्त्रा
APPEARS IN
संबंधित प्रश्न
वाहमयस्य उभौ भेदी लिखत?
विवर्ताक्रिबातन्त्रा: के सन्त?
ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?
पडड़गानां नामानि लिखत।
व्याकरणं कि कथ्यते?
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
श़ब्दानाम अन्वाख्यानं व्याकरणम्।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
इतिहास: पुरणप्रभेदोऽस्ति।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
शास्त्रं दविधा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
उपवेदाः = ______।
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ वेदा:। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ अडगानि। (घट)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ शास्त्राणि। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ नायकः। (एक)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ पुराणानि। (अष्टादश)
अव्ययपदानि चित्वा लिखत-
पुराणप्रभेद एव इतिहासः। - ______
अव्ययपदानि चित्वा लिखत-
अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______
अव्ययपदानि चित्वा लिखत-
स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______
अव्ययपदानि चित्वा लिखत-
तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______
सन्धिं कुरुत-
ब्राह्मणम् + च = ______
सन्धिं कुरुत-
वेद + आत्मा = ______
सन्धिं कुरुत-
अष्टादश + एव = ______
सन्धिं कुरुत-
छन्दांसि + अगीतानि = ______
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
इह
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
वेदाः
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
अत्ति
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
एव
विपरीतार्थकपवं लिखत-
पौरुषेयम् - ______
विपरीतार्थकपवं लिखत-
एकः - ______
विपरीतार्थकपवं लिखत-
यत् - ______
विपरीतार्थकपवं लिखत-
यथा - ______
सन्धिं कुरुत-
आधर्वणः+च - ______