Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत-
छन्दांसि + अगीतानि = ______
उत्तर
छन्दांसि + अगीतानि = छन्दांस्यगीतानि
APPEARS IN
संबंधित प्रश्न
वाहमयस्य उभौ भेदी लिखत?
अपौरेषेयं किम् अस्त?
विवर्ताक्रिबातन्त्रा: के सन्त?
वेदा: कति सन्त? तेषां नामानि लिखत।
पडड़गानां नामानि लिखत।
व्याकरणं कि कथ्यते?
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
पुराणं पौरूषेयम् असित।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
इतिहास: पुरणप्रभेदोऽस्ति।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
वाङ्मयम् उभयथा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
शास्त्रं दविधा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
श्रुतिः = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
मन्त्राः = ______
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ वेदा:। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ अडगानि। (घट)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ शास्त्राणि। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ पुराणानि। (अष्टादश)
अव्ययपदानि चित्वा लिखत-
जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______
अव्ययपदानि चित्वा लिखत-
अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______
अव्ययपदानि चित्वा लिखत-
तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______
सन्धिं कुरुत-
ब्राह्मणम् + च = ______
सन्धिं कुरुत-
वेद + आत्मा = ______
सन्धिं कुरुत-
अष्टादश + एव = ______
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
इह
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
वेदाः
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
अनश्नन्
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
एव
विपरीतार्थकपवं लिखत-
पौरुषेयम् - ______
विपरीतार्थकपवं लिखत-
एकः - ______
विपरीतार्थकपवं लिखत-
यत्र - ______
विपरीतार्थकपवं लिखत-
यत् - ______
विपरीतार्थकपवं लिखत-
यथा - ______