English

सन्धिं कुरुत- छन्दांसि + अगीतानि = ______ - Sanskrit (Core)

Advertisements
Advertisements

Question

सन्धिं कुरुत-

छन्दांसि + अगीतानि = ______

One Word/Term Answer

Solution

छन्दांसि + अगीतानि = छन्दांस्यगीतानि

shaalaa.com
विद्यास्थानानि
  Is there an error in this question or solution?
Chapter 12: विद्यास्थानानि - अभ्यासः [Page 98]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 12 विद्यास्थानानि
अभ्यासः | Q 7. (ङ) | Page 98

RELATED QUESTIONS

वाहमयस्य उभौ भेदी लिखत?


अपौरेषेयं किम् अस्त?


ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?


वेदा: कति सन्त? तेषां नामानि लिखत।


पडड़गानां नामानि लिखत।


व्याकरणं कि कथ्यते?


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

श़ब्दानाम अन्वाख्यानं व्याकरणम्। 


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

पुराणं पौरूषेयम् असित।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

ज्योतिषं ग्रहगणितम् अस्त।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

इतिहास: पुरणप्रभेदोऽस्ति।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

वाङ्मयम्‌ उभयथा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

शास्त्रं दविधा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

उपवेदाः = ______।


उचितमेलनं कुरूत-

(क) चत्वारि शास्न्राणि -  ज्योतिषम्
(ख)  शब्दानामन्वख्यानम्-  पुराणम्
(ग)  मन्त्राणां विनियोजक सूत्रं  कल्प:
(घ)  पारुषेय  व्याकरणम्
(ङः)  ग्रहगणितम्  पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ वेदा:। (चतुर्)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ शास्त्राणि। (चतुर्‌)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ नायकः। (एक)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ पुराणानि। (अष्टादश) 


अव्ययपदानि चित्वा लिखत-

जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______ 


अव्ययपदानि चित्वा लिखत-

पुराणप्रभेद एव इतिहासः। - ______


अव्ययपदानि चित्वा लिखत-

स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______


अव्ययपदानि चित्वा लिखत-

तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______


सन्धिं कुरुत-

ब्राह्मणम् + च = ______ 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

इह 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

वेदाः 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अत्ति 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

एव 


विपरीतार्थकपवं लिखत-

पौरुषेयम्‌ - ______


विपरीतार्थकपवं लिखत-

यथा - ______ 


सन्धिं कुरुत-

आधर्वणः+च - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×