Advertisements
Advertisements
Question
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
शास्त्रं दविधा = ______
Options
विवृत्तक्रियातन्त्रा
इतिहासवेद: धनु्वेद: गन्धर्वः आयुर्वेद
द्विविधामन्त्रा: ब्राह्मणज्च
अपौरुषेय पौरुषेयं च
शास्त्र काव्यं च
Solution
शास्त्रं द्विधा = अपौरुषेयं पौरुषेयं च
APPEARS IN
RELATED QUESTIONS
वाहमयस्य उभौ भेदी लिखत?
विवर्ताक्रिबातन्त्रा: के सन्त?
ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?
वेदा: कति सन्त? तेषां नामानि लिखत।
पडड़गानां नामानि लिखत।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
श़ब्दानाम अन्वाख्यानं व्याकरणम्।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
पुराणं पौरूषेयम् असित।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
ज्योतिषं ग्रहगणितम् अस्त।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
इतिहास: पुरणप्रभेदोऽस्ति।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
वाङ्मयम् उभयथा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
श्रुतिः = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
उपवेदाः = ______।
उचितमेलनं कुरूत-
(क) | चत्वारि शास्न्राणि - | ज्योतिषम् |
(ख) | शब्दानामन्वख्यानम्- | पुराणम् |
(ग) | मन्त्राणां विनियोजक सूत्रं | कल्प: |
(घ) | पारुषेय | व्याकरणम् |
(ङः) | ग्रहगणितम् | पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्। |
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ अडगानि। (घट)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ पुराणानि। (अष्टादश)
अव्ययपदानि चित्वा लिखत-
पुराणप्रभेद एव इतिहासः। - ______
अव्ययपदानि चित्वा लिखत-
स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______
सन्धिं कुरुत-
अष्टादश + एव = ______
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
इह
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
वेदाः
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
अत्ति
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
अनश्नन्
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
एव
विपरीतार्थकपवं लिखत-
पौरुषेयम् - ______
विपरीतार्थकपवं लिखत-
एकः - ______
विपरीतार्थकपवं लिखत-
यत्र - ______
विपरीतार्थकपवं लिखत-
यत् - ______
विपरीतार्थकपवं लिखत-
यथा - ______