English

निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत- अनश्नन् - Sanskrit (Core)

Advertisements
Advertisements

Question

निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अनश्नन् 

One Line Answer

Solution

अनश्नन् = अनश्नन् कोऽपि न जीवितुं शक्नोति।

shaalaa.com
विद्यास्थानानि
  Is there an error in this question or solution?
Chapter 12: विद्यास्थानानि - अभ्यासः [Page 98]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 12 विद्यास्थानानि
अभ्यासः | Q 8.4 | Page 98

RELATED QUESTIONS

वाहमयस्य उभौ भेदी लिखत?


अपौरेषेयं किम् अस्त?


विवर्ताक्रिबातन्त्रा: के सन्त?


ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?


वेदा: कति सन्त? तेषां नामानि लिखत।


पडड़गानां नामानि लिखत।


व्याकरणं कि कथ्यते?


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

श़ब्दानाम अन्वाख्यानं व्याकरणम्। 


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

पुराणं पौरूषेयम् असित।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

ज्योतिषं ग्रहगणितम् अस्त।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

इतिहास: पुरणप्रभेदोऽस्ति।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

वाङ्मयम्‌ उभयथा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

शास्त्रं दविधा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

श्रुतिः = ______ 


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

मन्त्राः = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

उपवेदाः = ______।


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ वेदा:। (चतुर्)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ अडगानि। (घट)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ शास्त्राणि। (चतुर्‌)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ नायकः। (एक)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ पुराणानि। (अष्टादश) 


अव्ययपदानि चित्वा लिखत-

जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______ 


अव्ययपदानि चित्वा लिखत-

अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______


अव्ययपदानि चित्वा लिखत-

स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______


अव्ययपदानि चित्वा लिखत-

तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______


सन्धिं कुरुत-

ब्राह्मणम् + च = ______ 


सन्धिं कुरुत-

छन्दांसि + अगीतानि = ______


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

इह 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

वेदाः 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अत्ति 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

एव 


विपरीतार्थकपवं लिखत-

एकः - ______


विपरीतार्थकपवं लिखत-

यत्र - ______ 


विपरीतार्थकपवं लिखत-

यत्‌ - ______


विपरीतार्थकपवं लिखत-

यथा - ______ 


सन्धिं कुरुत-

आधर्वणः+च - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×