मराठी

उचितमेलनं कुरूत-चत्वारि शास्न्राणि - शब्दानामन्वख्यानम्- मन्त्राणां विनियोजक सूत्रं पारुषेय ग्रहगणितम् ज्योतिषम् पुराणम् कल्प: व्याकरणम् पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

उचितमेलनं कुरूत-

(क) चत्वारि शास्न्राणि -  ज्योतिषम्
(ख)  शब्दानामन्वख्यानम्-  पुराणम्
(ग)  मन्त्राणां विनियोजक सूत्रं  कल्प:
(घ)  पारुषेय  व्याकरणम्
(ङः)  ग्रहगणितम्  पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।
एका वाक्यात उत्तर

उत्तर

(क) चत्वारि शास्न्राणि - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।
(ख) शब्दानामन्वख्यानम्- व्याकरणम्
(ग) मन्त्राणां विनियोजक सूत्रं कल्प:
(घ) पारुषेय पुराणम्
(ङः) ग्रहगणितम् ज्योतिषम्
shaalaa.com
विद्यास्थानानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: विद्यास्थानानि - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 12 विद्यास्थानानि
अभ्यासः | Q 4 | पृष्ठ ९७

संबंधित प्रश्‍न

अपौरेषेयं किम् अस्त?


विवर्ताक्रिबातन्त्रा: के सन्त?


वेदा: कति सन्त? तेषां नामानि लिखत।


पडड़गानां नामानि लिखत।


व्याकरणं कि कथ्यते?


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

पुराणं पौरूषेयम् असित।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

ज्योतिषं ग्रहगणितम् अस्त।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

वाङ्मयम्‌ उभयथा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

शास्त्रं दविधा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

श्रुतिः = ______ 


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

उपवेदाः = ______।


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ वेदा:। (चतुर्)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ अडगानि। (घट)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ शास्त्राणि। (चतुर्‌)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ नायकः। (एक)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ पुराणानि। (अष्टादश) 


अव्ययपदानि चित्वा लिखत-

पुराणप्रभेद एव इतिहासः। - ______


अव्ययपदानि चित्वा लिखत-

अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______


सन्धिं कुरुत-

ब्राह्मणम् + च = ______ 


सन्धिं कुरुत-

अष्टादश + एव = ______


सन्धिं कुरुत-

छन्दांसि + अगीतानि = ______


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

इह 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अत्ति 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अनश्नन् 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

एव 


विपरीतार्थकपवं लिखत-

पौरुषेयम्‌ - ______


विपरीतार्थकपवं लिखत-

यत्र - ______ 


विपरीतार्थकपवं लिखत-

यत्‌ - ______


विपरीतार्थकपवं लिखत-

यथा - ______ 


सन्धिं कुरुत-

आधर्वणः+च - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×