Advertisements
Advertisements
प्रश्न
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ अवगतम् ।
पर्याय
मया
अहम्
उत्तर
मया अवगतम् ।
APPEARS IN
संबंधित प्रश्न
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
तुरगः = ______
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
राजा = ______
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पुरतः × ______
योग्यं पर्यायं चिनुत ।
उद्याने ______ वृक्षाः सन्ति।
सुचननुसारं कृतीः कुरुत ।
त्वं धनुः त्यज । (त्वं ' स्थाने "भवान्" योजयत ।)
उत्तरपदं लिखत ।
जम्बृकोऽयम् = जम्बूकः + ______
पूर्वपदं लिखत ।
वातेनोदरम् = ______ + उदरम् ।
समासविग्रहं कुरुत-
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
प्रजाहितदक्षः | ______ | ______ |
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
जलव्यवस्थापनम् | ______ | ______ |
क्रियापदतालिकां पूरयत
ए.व. | द्विव. | ब.व | पुरुष: | लकार : |
______ | ______ | चिन्तयामहे | उत्तमः | लोट् |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
राजसद्म | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
कणादमुनि: | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
किञ्चिज्ज्ञः | ______ | ______ |
प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।
प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।
सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)
समासविग्रहं कुरुत
समस्तपदम् | विग्रहः | समासनाम |
गृहस्थ: | ______ | ______ |
सूचनानुसारं कृती: कुरुत ।
अम्भोदा: वसुधाम् आर्द्रयन्ति । (कर्तृपदम् एकवचने परिवर्तयत ।)
सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।
धातुसाधित-विशेषण-तालिकां पूरयत ।
धातुः | क्त | क्तवतु | कृत्याः | शतृ / शानच् |
ज्ञा (९ उ.प.) | ज्ञात : | ज्ञातवान् | ______ | ______ |
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।
समासविग्रहं कुरुत
समस्तपदम् | विग्रहः | समासनाम |
समीपस्थः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहः | समासनाम |
सुभाषितसद्ग्रहः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहः | समासनाम |
सर्वधर्माः | ______ | ______ |
नामतालिकां पूरयत ।
एव् | द्विव | बव | विभक्तिः |
विद्युति | ______ | ______ | सप्तमी |
सर्वनामतालिकां पूरयत ।
एव् | द्विव | बव | विभक्तिः |
______ | ______ | काभ्यः | चतुर्थीं |
क्रियापद-तालिकां पूरयत।
एकवचनम् | द्विवचनम् |
बहुवचनम् |
पुरुषः | लकारः |
अकुरुथाः | अकुर्वाथाम् | ______ | मध्यमः | लङ् |
सङ्ख्याः अङ्कैः लिखत ।
षण्णवतिः - ______
सङ्ख्याः अक्षरैः लिखत ।
२३ - ______
सङ्ख्याः अक्षरैः लिखत -
६ - ______
सङ्ख्याः अक्षरैः लिखत -
१०० - ______
सङ्ख्याः अक्षरैः लिखत -
१८ - ______
सङ्ख्याः अक्षरैः लिखत -
६८ -
लकारं लिखत ।
तत्प्रा यतस्व । - ______
समानार्थकशब्दान् लिखत।
गृहम् - ______।
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
अल्पधी: | ______ | ______ |
सङ्ख्या अक्षरै: लिखत।
१८
सङ्ख्या: अङ्कैः लिखत।
एकोनसप्ततिः -